Devatāsthāpanavidhi
Manuscript No.
T0490b
Title Alternate Script
देवतास्थापनविधि
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
15
Folio Range of Text
39 - 53
Lines per Side
20
Folios in Bundle
163+4=167
Width
21 cm
Length
33 cm
Bundle No.
T0490
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the Gurukkal of Aruppukkottai. the source is not traced
Manuscript Beginning
Page - 39, l - 1; pratiṣṭai utsavādi puṇyādi vāstu yajana bhāvana paryagnikaraṇaṃ kuryāttadvidhiḥ tato guruḥ sāyānna divase snātvādi karmanivṛtya -mahotsavavidhiḥ - caturdikṣu vāstupūjāsthānamāsādya kṛtasakalīkaraṇa praṇavākhya saṃkalpya vighneśvarādisāmānyarghyaṃ saṃkalpya puṇyāhaṃ vācayitvā
Manuscript Ending
Page - 53, l - 12; tatorudraḥ paśupatiṃ iśvaraṃ ca śivapriye - tathā sadāśivaṃ ceti paṃcarudrāḥ prakīrtitāḥ। gaurī manonmanīcāṃśā bhavānī tripureti ca - krameṇa kathitāḥ paṃcaśaktaye ca prakīrtitāḥ - sadāśivānniralapāṇi śṛṇuvakṣyāmi pārvatī - iti devatāsthāpanam॥
Catalog Entry Status
Complete
Key
transcripts_001044
Reuse
License
Cite as
Devatāsthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373629