Devatāsthāpanavidhi
Manuscript No.
T0490b
                                Title Alternate Script
देवतास्थापनविधि
                                Subject Description
Language
Script
Material
Condition
Bad and injured
                                Manuscript Extent
Complete
                                Folios in Text
15
                                Folio Range of Text
39 - 53
                                Lines per Side
20
                                Folios in Bundle
163+4=167
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0490
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the Gurukkal of Aruppukkottai. the source is not traced
                                Manuscript Beginning
Page - 39, l - 1; pratiṣṭai utsavādi puṇyādi vāstu yajana bhāvana paryagnikaraṇaṃ kuryāttadvidhiḥ tato guruḥ sāyānna divase snātvādi karmanivṛtya -mahotsavavidhiḥ - caturdikṣu vāstupūjāsthānamāsādya kṛtasakalīkaraṇa praṇavākhya saṃkalpya vighneśvarādisāmānyarghyaṃ saṃkalpya puṇyāhaṃ vācayitvā
                                Manuscript Ending
Page - 53, l - 12; tatorudraḥ paśupatiṃ iśvaraṃ ca śivapriye - tathā sadāśivaṃ ceti paṃcarudrāḥ prakīrtitāḥ। gaurī manonmanīcāṃśā bhavānī tripureti ca - krameṇa kathitāḥ paṃcaśaktaye ca prakīrtitāḥ - sadāśivānniralapāṇi śṛṇuvakṣyāmi pārvatī - iti devatāsthāpanam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001044
                                Reuse
License
Cite as
            Devatāsthāpanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373629        
    
