Śaivaratnākara

Metadata

Bundle No.

T0497

Subject

Śaiva, Śaivasiddhānta, Stava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001066

License

Type

Manuscript

Manuscript No.

T0497a

Title Alternate Script

शैवरत्नाकर

Author of Text

Jyotirnātha

Author of Text Alternate Script

ज्योतिर्नाथ

Subject Description

Language

Script

Date of Text

19/12/1972

Date of Manuscript

1972

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

242

Folio Range of Text

1 - 242

No. of Divisions in Text

22

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

574+7=581

Width

21 cm

Length

33 cm

Bundle No.

T0497

Miscellaneous Notes

Copied from a MS belonging to yajnanarayana somayāji, Kota. This manuscript contains 110 folios and in size of 64 x 6 cm. each folio contains 12 lines. It is Tulu script and fair but erroneous writing. Perhaps the longest leaves kept in smoke, borders are injured. There are 7 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 11.śāstrāvatāraḥ prathamo'dhyāyaḥ.
2.Page 11 - 13.saptavidhaśaivāḥ dvitīyo'dhyāyaḥ.
3.Page 13 - 18.śivotkarṣaḥ tṛtīyo'dhyāyaḥ.
4.Page 18 - 24.liṅgapūjāmāhātmyam caturtho'dhyāyaḥ.
5.Page 24 - 50.śivapūjārhadravyāṇi pañcamo'dhyāyaḥ.
6.Page 50 - 53.upacārāḥ ṣaṣṭo'dhyāyaḥ.
7.Page 53 - 76.piṇḍotpattividhi bhasmadhāraṇavidhiś ca aṣṭamo'dhyāyaḥ.
8.Page 76 - 84.rudrākṣotpattiḥ māhātmyaṃ ca aṣṭamo'dhyāyaḥ.
9.Page 84 - 100.guruśiṣyalakṣaṇam navamo'dhyāyaḥ.
10.Page 101 - 108.dīkṣāvidhi daśamo'dhyāyaḥ.
11.Page 108 - 120.pañcākṣaramantravidhi japamālāvidhiś ca ekādaśo'dhyāyaḥ.
12.Page 120 - 127.antaryāgavidhi dvādaśo'dhyāyaḥ.
13.Page 127 - 146.śivaliṅgārcanavidhi trayodaśo'dhyāyaḥ.
14.Page 146 - 151.liṅgadhāraṇamāhātmyam caturdaśo'dhyāyaḥ.
15.Page 151 - 154.śivapādodakamāhātmyam pañcadaśo'dhyāyaḥ.
16.Page 154 - 182.prāsādasthalamahimā ṣoḍaśo'dhyāyaḥ.
17.Page 182 - 213.sadācāraḥ saptadaśo'dhyāyaḥ.
18.Page 213 - 216.liṅgasthalam aṣṭādaśo'dhyāyaḥ.
19.Page 216 - 224.jaṅgamasthalam ekonaviṃ'so'dhyāyaḥ.
20.Page 224 - 237.pātravivekaḥ deśavivekaḥ dānavivekaḥ viṃśo'dhyāyaḥ.
21.Page 237 - 242.māheśvaramāhātmyam ekaviṃśo'dhyāyaḥ.
22.Page 242 - 246.ugrarathaśāntiḥ śaunakīyā.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ śaivaratnākaraḥ॥ svasti śrīgaṇeśāya namaḥ। śrīsarasvatyai namaḥ॥ asti praśastamahimā somaḥ somakalādharaḥ। śrīmānsomeśvaro nāma devaḥ saurāṣṭranāyakaḥ॥ paścimāmbudhi kallola mālā dahauta padāmbujaḥ। anekayajña gandharva devadānava pūjitaḥ॥ saṃsārasāgarasyeva rodhasya parivāridhiḥ।

Manuscript Ending

Page - 242, l - 1; bhūṣaṇāni ca sarvāṇi dadyādbhaktisamanvitaḥ। mamabhaktā vinaśyanti madbhaktā vītakalmaṣāḥ॥ ādāveva pratijñātaṃ na me bhaktaḥ praṇaśyati। iti śrīśaivaratnākare māheśvaramāhātmyakathanaṃ nāmaikaviṃśodhyāyaḥ। śrīsāmbaśivāya namaḥ। iti śrīśaivaratnākaraṃ saṃpūrṇam। śivoguruḥ śivo bandhuḥ śivo daivaṃ śarīriṇām। śiva ātmā śivo jīvaḥ śivādanyanna kiñcana॥

BIbliography

Printed under the title: śaivaratnākaraḥ - prathamobhaga/ Jyotirnāthena praṇitaḥ / sampādakaḥ Si. En. Basavarāju, pub. Prācyavidyāsaṃśodhanālayagranthamālā, Mysore, 1992

Catalog Entry Status

Complete

Key

transcripts_001066

Reuse

License

Cite as

Śaivaratnākara, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373651