Śaivaratnākara
Manuscript No.
T0497a
Title Alternate Script
शैवरत्नाकर
Subject Description
Language
Script
Date of Text
19/12/1972
Date of Manuscript
1972
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
242
Folio Range of Text
1 - 242
No. of Divisions in Text
22
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
574+7=581
Width
21 cm
Length
33 cm
Bundle No.
T0497
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to yajnanarayana somayāji, Kota. This manuscript contains 110 folios and in size of 64 x 6 cm. each folio contains 12 lines. It is Tulu script and fair but erroneous writing. Perhaps the longest leaves kept in smoke, borders are injured. There are 7 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 11.śāstrāvatāraḥ prathamo'dhyāyaḥ.
2.Page 11 - 13.saptavidhaśaivāḥ dvitīyo'dhyāyaḥ.
3.Page 13 - 18.śivotkarṣaḥ tṛtīyo'dhyāyaḥ.
4.Page 18 - 24.liṅgapūjāmāhātmyam caturtho'dhyāyaḥ.
5.Page 24 - 50.śivapūjārhadravyāṇi pañcamo'dhyāyaḥ.
6.Page 50 - 53.upacārāḥ ṣaṣṭo'dhyāyaḥ.
7.Page 53 - 76.piṇḍotpattividhi bhasmadhāraṇavidhiś ca aṣṭamo'dhyāyaḥ.
8.Page 76 - 84.rudrākṣotpattiḥ māhātmyaṃ ca aṣṭamo'dhyāyaḥ.
9.Page 84 - 100.guruśiṣyalakṣaṇam navamo'dhyāyaḥ.
10.Page 101 - 108.dīkṣāvidhi daśamo'dhyāyaḥ.
11.Page 108 - 120.pañcākṣaramantravidhi japamālāvidhiś ca ekādaśo'dhyāyaḥ.
12.Page 120 - 127.antaryāgavidhi dvādaśo'dhyāyaḥ.
13.Page 127 - 146.śivaliṅgārcanavidhi trayodaśo'dhyāyaḥ.
14.Page 146 - 151.liṅgadhāraṇamāhātmyam caturdaśo'dhyāyaḥ.
15.Page 151 - 154.śivapādodakamāhātmyam pañcadaśo'dhyāyaḥ.
16.Page 154 - 182.prāsādasthalamahimā ṣoḍaśo'dhyāyaḥ.
17.Page 182 - 213.sadācāraḥ saptadaśo'dhyāyaḥ.
18.Page 213 - 216.liṅgasthalam aṣṭādaśo'dhyāyaḥ.
19.Page 216 - 224.jaṅgamasthalam ekonaviṃ'so'dhyāyaḥ.
20.Page 224 - 237.pātravivekaḥ deśavivekaḥ dānavivekaḥ viṃśo'dhyāyaḥ.
21.Page 237 - 242.māheśvaramāhātmyam ekaviṃśo'dhyāyaḥ.
22.Page 242 - 246.ugrarathaśāntiḥ śaunakīyā.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ śaivaratnākaraḥ॥ svasti śrīgaṇeśāya namaḥ। śrīsarasvatyai namaḥ॥ asti praśastamahimā somaḥ somakalādharaḥ। śrīmānsomeśvaro nāma devaḥ saurāṣṭranāyakaḥ॥ paścimāmbudhi kallola mālā dahauta padāmbujaḥ। anekayajña gandharva devadānava pūjitaḥ॥ saṃsārasāgarasyeva rodhasya parivāridhiḥ।
Manuscript Ending
Page - 242, l - 1; bhūṣaṇāni ca sarvāṇi dadyādbhaktisamanvitaḥ। mamabhaktā vinaśyanti madbhaktā vītakalmaṣāḥ॥ ādāveva pratijñātaṃ na me bhaktaḥ praṇaśyati। iti śrīśaivaratnākare māheśvaramāhātmyakathanaṃ nāmaikaviṃśodhyāyaḥ। śrīsāmbaśivāya namaḥ। iti śrīśaivaratnākaraṃ saṃpūrṇam। śivoguruḥ śivo bandhuḥ śivo daivaṃ śarīriṇām। śiva ātmā śivo jīvaḥ śivādanyanna kiñcana॥
BIbliography
Printed under the title: śaivaratnākaraḥ - prathamobhaga/ Jyotirnāthena praṇitaḥ / sampādakaḥ Si. En. Basavarāju, pub. Prācyavidyāsaṃśodhanālayagranthamālā, Mysore, 1992
Catalog Entry Status
Complete
Key
transcripts_001066
Reuse
License
Cite as
Śaivaratnākara,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373651