Ugrarathaśānti
Manuscript No.
T0497b
Title Alternate Script
उग्ररथशान्ति
Subject Description
Language
Script
Date of Text
19/12/1972
Date of Manuscript
1972
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
242 - 246
Lines per Side
20
Folios in Bundle
574+7=581
Width
21 cm
Length
33 cm
Bundle No.
T0497
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to yajñanārāyaṇa somayāji, Kota. This manuscript contains 110 folios and in size of 64 x 6 cm. each folio contains 12 lines. It is Tulu script and fair but erroneous writing. Perhaps the longest leaves kept in smoke, borders are injured
Manuscript Beginning
Page - 242, l - 15; ugrarathaśāntiḥ [śaunakīyā] atha ṣaṣṭisaṃvatsarasya pūrṇe viśeṣavidheḥ kartavyatvāt nānā ṛṣisammatyā tatkālakartavya śāntiviśeṣapramāṇamāha śaunakaḥ - pratyabda kriyamāṇasya karmaṇobdavidheḥ param। mārkaṇḍeyābhyarcanādi kumudādyarpaṇāntakam।
Manuscript Ending
Page - 246, l - 8; dadyātsvaśaktito bhūmitilahemāmbarādikam। surāstvāmiha mantreṇa abiliṅgaiśca pavitrakaiḥ। anyāni puṇyasūktāni paḍantamabhiṣecayet। navavastradharaḥ kartā kṛtvā maṅgaladarśanam। brāhmaṇaiḥ saha bhuñjīta strībhirnīrājanātparam। dhana dhānya samṛddhiḥ syāt āyurvṛddhiśca maṅgalam। devi pīḍā na jāyante mā kaścinmṛtyumāpnuyāt। idaṃ rahasyaṃ paramaṃ śaunakāgre subhāṣitam। maharṣiṇeha gargeṇa yaḥ pratīcchansa jīvati। iti śaunaka gargābhihita ugrarathaśāntiprakaraṇam। śrīgaṇapataye namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001067
Reuse
License
Cite as
Ugrarathaśānti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373652