Ugrarathaśānti

Metadata

Bundle No.

T0497

Subject

Dharmaśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001067

License

Type

Manuscript

Manuscript No.

T0497b

Title Alternate Script

उग्ररथशान्ति

Subject Description

Language

Script

Date of Text

19/12/1972

Date of Manuscript

1972

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

242 - 246

Lines per Side

20

Folios in Bundle

574+7=581

Width

21 cm

Length

33 cm

Bundle No.

T0497

Miscellaneous Notes

Copied from a MS belonging to yajñanārāyaṇa somayāji, Kota. This manuscript contains 110 folios and in size of 64 x 6 cm. each folio contains 12 lines. It is Tulu script and fair but erroneous writing. Perhaps the longest leaves kept in smoke, borders are injured

Manuscript Beginning

Page - 242, l - 15; ugrarathaśāntiḥ [śaunakīyā] atha ṣaṣṭisaṃvatsarasya pūrṇe viśeṣavidheḥ kartavyatvāt nānā ṛṣisammatyā tatkālakartavya śāntiviśeṣapramāṇamāha śaunakaḥ - pratyabda kriyamāṇasya karmaṇobdavidheḥ param। mārkaṇḍeyābhyarcanādi kumudādyarpaṇāntakam।

Manuscript Ending

Page - 246, l - 8; dadyātsvaśaktito bhūmitilahemāmbarādikam। surāstvāmiha mantreṇa abiliṅgaiśca pavitrakaiḥ। anyāni puṇyasūktāni paḍantamabhiṣecayet। navavastradharaḥ kartā kṛtvā maṅgaladarśanam। brāhmaṇaiḥ saha bhuñjīta strībhirnīrājanātparam। dhana dhānya samṛddhiḥ syāt āyurvṛddhiśca maṅgalam। devi pīḍā na jāyante mā kaścinmṛtyumāpnuyāt। idaṃ rahasyaṃ paramaṃ śaunakāgre subhāṣitam। maharṣiṇeha gargeṇa yaḥ pratīcchansa jīvati। iti śaunaka gargābhihita ugrarathaśāntiprakaraṇam। śrīgaṇapataye namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001067

Reuse

License

Cite as

Ugrarathaśānti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373652