Mantradevatāprakāśikā
Manuscript No.
T0497c
Title Alternate Script
मन्त्रदेवताप्रकाशिका
Subject Description
Language
Script
Date of Text
19/12/1972
Date of Manuscript
1972
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
288
Folio Range of Text
1 - 285
No. of Divisions in Text
32
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
574+7=581
Width
21 cm
Length
33 cm
Bundle No.
T0497
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to yajñanārāyaṇa somayāji, Kota. This manuscript contains 110 folios and in size of 64 x 6 cm. each folio contains 12 lines. It is Tulu script and fair but erroneous writing. Perhaps the longest leaves kept in smoke, borders are injured. There is a text called " ghaṇṭākarṇamantraḥ " followed next to this text in pages 286 - 288
Text Contents
1.Page 1 - 6.brahmavidyopadeśaḥ prathamaḥ paṭala.
2.Page 6 - 15.mantraparīkṣā dvitīyaḥ paṭala.
3.Page 15 - 22.dīkṣāprakāraḥ tṛtīyaḥ paṭala.
4.Page 22 - 30.dīkṣādhivāsanavidhi caturthaḥ paṭala.
5.Page 31 - 40.japārambhaḥ pañcamaḥ paṭala.
6.Page 41 - 52.japavidhi (mudrāvidhiśca) ṣaṣṭaḥ paṭala.
7.Page 52 - 61.devapūjāvidhi aṣṭamaḥ paṭala.
8.Page 61 - 65.homavidhi aṣṭamaḥ paṭala.
9.Page 65 - 79.praṇavamātṛkāvidhānam navamaḥ paṭala.
10.Page 79 - 91.bhuvaneśvaryupāsanāvidhi daśamaḥ paṭala.
11.Page 91 - 100.pañcākṣarādividhi ekādaśaḥ paṭala.
12.Page 100 - 107.dakṣiṇāmūrtimantravidhi dvādaśaḥ paṭala.
13.Page 107 - 119.trayambakādimantravidhi trayodaśaḥ paṭala.
14.Page 119 - 129.nīlakaṇṭhamantravidhi caturdaśaḥ paṭala.
15.Page 129 - 135.mahāgaṇapatimantravidhi pañcadaśaḥ paṭala.
16.Page 135 - 143.gāṇāpatyaḥ (herambādīnāṃ mantrāḥ) ṣoḍaśaḥ paṭala.
17.Page 143 - 161.aṣṭākṣaradvādaśākṣarāḥ saptadaśaḥ paṭala.
18.Page 161 - 176.narasiṃhavidhi aṣṭādaśaḥ paṭala.
19.Page 176 - 184.varāha hayagrīva vedavyāsamantrāḥ ekonaviṃśaḥ paṭala.
20.Page 184 - 200.sudarśana gopāla vāmanamantrāḥ viṃśaikaviṃśau paṭalau.
21.Page 200 - 210.śrīrāma śrīkara śrī puruṣottama mantrāḥ dvāviṃśaḥ paṭala.
22.Page 210 - 219.śrī bhūmimantravidhi trayoviṃśaḥ paṭala.
23.Page 219 - 229.vāgīśvarī vidhi caturviṃśaḥ paṭala.
24.Page 229 - 237.tvaritāvidhānam pañcaviṃśaḥ paṭala.
25.Page 237 - 246.durgāvidhānam ṣaḍviṃśaḥ paṭala.
26.Page 246 - 254.saptaśatīvidhānam saptaviṃśaḥ paṭala.
27.Page 254 - 260.mantrādividhi aṣṭāviṃśaḥ paṭala.
28.Page 260 - 266.agnimantravidhi ekonatriṃśaḥ paṭala.
29.Page 266 - 280.gāyatrīvidhi triṃśaḥ paṭala.
30.Page 281 - 282.sarvātmakamantravidhi ekatriṃśaḥ paṭala.
31.Page 283 - 285.kevaladevatvapratipādanam dvātriṃśaḥ paṭala.
32.Page 286 - 288.ghaṇṭākarṇādi devatāmantrāḥ.
See more
Manuscript Beginning
Page - 1, l - 1; mantradevatāprakāśikā svastiśrī gaṇapataye namaḥ। śrīsarasvatyai namaḥ॥ oṃkārātmākṣarādir bhavanapaśupatirdakṣiṇāmūrticintāratnā trayyambakodyanmatiharaṇa - - - pratyādirūpān। aṣṭāndvādaśārṇān priyanṛhari tanau śrīvarāhākhya cakrī kṛṣṇātmanrāma viṣṇor vividha guṇamahā śaktibhāsvannamaste॥ anantanārāyaṇa rāmakṛṣṇa yogīndraprajñāna ghaṭanātmaviṣṇo। anantakoṭīśvarabhānukṛṣṇa rāmadvayānantaguro namaste।
Manuscript Ending
Page - 285, l - 10; bhūtabhautikaprapañcarūpeṇa ca pratibhātīti tasyaiva devatāstattvarūpasattvasya brahmaṇaḥ śivaviṣṇvādivā[nā]mabhedo na vastubhedaḥ। tattvavatā tattvarūpaṃ brahmasatata jñānāntanantonandalakṣaṇamātmasvarūpameveti tatsarvatraikameva devatātattvamiti siddham। iti śrīmantradevatāprakāśikāyāṃ nāmakamaladevatva pratipādako dvātriṃśaḥ paṭalaḥ॥ iti mantradevatāprakāśikā samāptā।
Catalog Entry Status
Complete
Key
transcripts_001068
Reuse
License
Cite as
Mantradevatāprakāśikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373653