Kāmikāgama - Pratiṣṭhāvidhi
Manuscript No.
T0553a
Title Alternate Script
कामिकागम - प्रतिष्ठाविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
40
Folio Range of Text
1 - 40
No. of Divisions in Text
5
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
175+2=177
Width
21 cm
Length
33 cm
Bundle No.
T0553
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25191
Text Contents
1.Page 1 - 10.caṇḍeśvarapratiṣṭhāvidhi.
2.Page 10 - 12.daśāyudhapratiṣṭhā.
3.Page 13 - 16.vighneśvara.
4.Page 16 - 26.śivabhaktapratiṣṭhāvidhi.
5.Page 26 - 40.rathādisthāpanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; kāmika, ādityapurāṇe। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ vedāṅganānāvidhamantratantraṃ mudrākriyā śilpa svārthasvarūpam। ācārayuktaṃ suguṇaṃ suve - - - māha śivamādiśaivam॥ ॥ śrīgurubhyo namaḥ॥ ॥ śrīsarasvatyai namaḥ॥ ॥ śrīrāmanāthāya namaḥ॥ caṇḍeśasthāpanaṃ vakṣye tallakṣaṇapurassaraṃ parasvatantrabhedena dvividhaṃ tacca sammatam॥ purādau madhyame vāṣṭa caṇḍe ......। dhāmninā neya saumye vā semeśendrāntare'pi yā।
Manuscript Ending
Page - 40, l - 11; śivikāya vyathādyaistu saṃyuktaṃ sampado bhavet। paryaṅkametatkathitaṃ bālaparyannukampyatha। procyate śibikā yadyat karṇanirgama varjitam। khaḍga pādasamāyuktaṃ paṭṭikānekasaṃyutam॥ pādamūlavinikṣipta kṣudracakra samanvitam। nivādi tarusaṃsiddhaṃ pālapathyakam īritam॥ iti śrīkāmikākhye mahātantre rathādisthāpana paṭaleṣṭacatvāriṃśadadhikaśatatamaḥ॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_001184
Reuse
License
Cite as
Kāmikāgama - Pratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373769