Padmapurāṇa (Parvatavardhinīsahasranāmastotra)

Metadata

Bundle No.

T0553

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001186

License

Type

Manuscript

Manuscript No.

T0553c

Title Alternate Script

पद्मपुराण (पर्वतवर्धिनीसहस्रनामस्तोत्र)

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

25

Folio Range of Text

43 - 67

Lines per Side

20

Folios in Bundle

175+2=177

Width

21 cm

Length

33 cm

Bundle No.

T0553

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25191

Manuscript Beginning

Page - 43, l - 11; hariḥ om॥ ॥ parvatavardhanī sahasranāmam॥ ṛṣayaḥ - sūta śrutāni bahuśaḥ puṇyatīrthāni te mukhāt। śivaśakti ramāviṣṇu tuṣṭāni pṛthivītale॥ tatra setupraśaṃsāyāṃ yaduktaṃ bhavatā purā। nāmnāṃ sahasraṃ divyānāṃ cintitārthaika sādhanam॥

Manuscript Ending

Page - 67, l - 5; sūta sūta mahābhāvā śrutaṃ nāmasahasrakam। devyāḥ parvatavardhinyāstatpāṭhaphalamapyuta। pṛṣṭāmaḥ punarapyekaṃ setuvaibhavamādarāt। tannoobrūhi mahābhāga śraddadhānebhyaḥ āditaḥ। tīrthaṃ rāmakṛtaṃ setaukiyat vistara dairghyakam। rāmeśa liṅgataḥ kutra tathā lakṣmaṇa nirmitam॥ evaṃ sarvāpi tīrthāni sapramāṇāni no vadā। rāmanāthākhya deveśa śrīmatparvatavardhinī। sadāstu maṅgalaṃ me tu kuṭumbasya dine dine॥ ॥ hariḥ om॥ amarīkamarī bhāra bhramarī mukharī kṛtam। dūrīkarotu duritaṃ gaurī caraṇapaṅkajam॥ śrīgurubhyo namaḥ। śrīsarasvatyai namaḥ। śrīmahāgaṇapataye namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001186

Reuse

License

Cite as

Padmapurāṇa (Parvatavardhinīsahasranāmastotra), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 26th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373771