Prakīrṇaviṣaya
Manuscript No.
T0553d
Title Alternate Script
प्रकीर्णविषय
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
73
Folio Range of Text
68 - 141
No. of Divisions in Text
8
Lines per Side
20
Folios in Bundle
175+2=177
Width
21 cm
Length
33 cm
Bundle No.
T0553
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25191
Text Contents
1.Page 68 - 77.agnikāryavidhi pāśupate śivanirṇaye.
2.Page 77 - 78.agnikāryavidhi.
3.Page 78 - 79.snapanavidhi.
4.Page 79 - 90.devatāvāhanam.
5.Page 90 - 114.sandhyāvāhanam.
6.Page 114 - 117.śivāṣṭottaraśatanāmastotram.
7.Page 117 - 119.śivāṣṭottaraśatanāmāvaliḥ.
8.Page 120 - 141.utsavaprāyaścittavidhi.
See more
Manuscript Beginning
Page - 68, l - 1; ॥ hariḥ om॥ ॥ agnikāryavidhiḥ॥agnikāryavidhiṃ vakṣye sarvalokahitāya ca। kuṇḍaṃ vā sthaṇḍilaṃ vāpi vahnerāyatanaṃ dvidhā॥ viprāṇāṃ caturaśraṃ syāt rājñāṃ vartulamucyate। vaiśyānām ardhacandrābhaṃ śūdrāṇāṃ tryasram īritam॥ caturaśrākṛtirvipraḥ sarvakāmārthasādhanam। prajāvṛddhikaraṃ yonīṃ cārtha[rdha]candraṃ ripukṣyayam॥
Manuscript Ending
Page - 140, l - 14; evaṃ vidhaprāyaścittaṃ vidhīyate dhūmaketudṛṣṭvā ca, pratimā vivarṇam, pratimā rodanaṃ, dīpavicchedanaṃ puṣpavivarṇam, pariveṣaṃ prāsābhinnam, madhukṣīrājyavṛṣti, ekamātrodbhaved hrasvaṃ dvimātro dīrgha ucyate। trimātrastu pluto jñeyo vyñjanantvarhamātrakam॥ cāṣastu ravate mātraṃ dvimātraṃ vāyaso'bravīt। śikhī rauti trimātraṃ nakulastvardhamātrakam॥ utsavaprāyaścittaṃ samāptam॥ ॥ śrīgurubhyo namaḥ॥ ॥ śrīmahāgaṇapataye namaḥ॥ śrīsarasvatyai namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001187
Reuse
License
Cite as
Prakīrṇaviṣaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373772