Prakīrṇaviṣaya

Metadata

Bundle No.

T0553

Subject

Prakīrṇaviṣaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001187

License

Type

Manuscript

Manuscript No.

T0553d

Title Alternate Script

प्रकीर्णविषय

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

73

Folio Range of Text

68 - 141

No. of Divisions in Text

8

Lines per Side

20

Folios in Bundle

175+2=177

Width

21 cm

Length

33 cm

Bundle No.

T0553

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Pondicherry, No. RE 25191

Text Contents

1.Page 68 - 77.agnikāryavidhi pāśupate śivanirṇaye.
2.Page 77 - 78.agnikāryavidhi.
3.Page 78 - 79.snapanavidhi.
4.Page 79 - 90.devatāvāhanam.
5.Page 90 - 114.sandhyāvāhanam.
6.Page 114 - 117.śivāṣṭottaraśatanāmastotram.
7.Page 117 - 119.śivāṣṭottaraśatanāmāvaliḥ.
8.Page 120 - 141.utsavaprāyaścittavidhi.
See more

Manuscript Beginning

Page - 68, l - 1; ॥ hariḥ om॥ ॥ agnikāryavidhiḥ॥agnikāryavidhiṃ vakṣye sarvalokahitāya ca। kuṇḍaṃ vā sthaṇḍilaṃ vāpi vahnerāyatanaṃ dvidhā॥ viprāṇāṃ caturaśraṃ syāt rājñāṃ vartulamucyate। vaiśyānām ardhacandrābhaṃ śūdrāṇāṃ tryasram īritam॥ caturaśrākṛtirvipraḥ sarvakāmārthasādhanam। prajāvṛddhikaraṃ yonīṃ cārtha[rdha]candraṃ ripukṣyayam॥

Manuscript Ending

Page - 140, l - 14; evaṃ vidhaprāyaścittaṃ vidhīyate dhūmaketudṛṣṭvā ca, pratimā vivarṇam, pratimā rodanaṃ, dīpavicchedanaṃ puṣpavivarṇam, pariveṣaṃ prāsābhinnam, madhukṣīrājyavṛṣti, ekamātrodbhaved hrasvaṃ dvimātro dīrgha ucyate। trimātrastu pluto jñeyo vyñjanantvarhamātrakam॥ cāṣastu ravate mātraṃ dvimātraṃ vāyaso'bravīt। śikhī rauti trimātraṃ nakulastvardhamātrakam॥ utsavaprāyaścittaṃ samāptam॥ ॥ śrīgurubhyo namaḥ॥ ॥ śrīmahāgaṇapataye namaḥ॥ śrīsarasvatyai namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001187

Reuse

License

Cite as

Prakīrṇaviṣaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373772