Svacchandalalitabhairava

Metadata

Bundle No.

T0570A

Subject

Śaiva, Dakṣiṇasrotas, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001212

License

Type

Manuscript

Manuscript No.

T0570Aa

Title Alternate Script

स्वच्छन्दललितभैरव

Uniform Title

Svacchanda

Subject Description

Language

Script

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

352

Folio Range of Text

1 - 352

No. of Divisions in Text

15

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

1061+3 + (7) =1077

Width

21 cm

Length

33 cm

Bundle No.

T0570A

Miscellaneous Notes

This transcript is split into two bundles, namely: T 0570 (1) and T 0570 (2), which are here (in this catalogue) referred to: T 570A and T 570B. Pagination is continuous through these bundles. But these bundles contain different texts. There is a xerox copy of 7 pages of contents at the beginning of the bundle T 0570A. The originals of these 7 pages are kept in T 0570B, along with another xerox of those 7 sheets, as well as 3 sheets giving the contents of some other bundle and two further attempts at listing the contents of this bundle which cover a further 5 sheets (1+4)

Text Contents

1.Page 1 - 9.mantroddhāravidhi prathmaḥ paṭala.
2.Page 9 - 27.yajanavidhi dvitīyaḥ paṭala.
3.Page 27 - 48.adhivāsanavidhi tṛtīyaḥ paṭala.
4.Page 48 - 103.dīkṣābhiṣekapaṭala caturthaḥ paṭala.
5.Page 103 - 112.vijñānadīkṣāvidhi pañcamaḥ paṭala.
6.Page 112 - 121.karmadīkṣāvidhi ṣaṣṭaḥ paṭala.
7.Page 121 - 149.kālabhedavidhi saptamaḥ paṭala.
8.Page 150 - 153.aṃśatantrāvatāravidhi aṣṭamaḥ paṭala.
9.Page 153 - 164.ekavīrasādhanādhikāraḥ navamaḥ paṭala.
10.Page 165 - 291.bhuvanādhvapaṭala daśamaḥ paṭala.
11.Page 292 - 323.sṛṣṭisthitisaṃhārakālaḥ ekādaśaḥ paṭala.
12.Page 324 - 340.tattvarūpadhyānayogaḥ dvādaśaḥ paṭala.
13.Page 340 - 345.siddhasādhanādhikāraḥ trayodaśaḥ paṭala.
14.Page 345 - 348.mudrādhikāraḥ caturdaśaḥ paṭala.
15.Page 348 - 352.sammelanapaṭala pañcadaśaḥ paṭala.
See more

Manuscript Beginning

Page - 1, l - 1; śrīmatsvacchandalalitabhairavam। prathamaḥ mantroddhārapaṭalaḥ॥ kailāsaśikharāsīnaṃ bhairavaṃ lokanāyakam। stūyamānaṃ mahādevaṃ gaṇamā - - - ॥ sṛṣṭisaṃhāra kartāraṃ vilayasya ca kāraṇam। anugrahakaraṃ devaṃ praṇatārti vināśanam॥ mudā bhūtai - - - m abravīt। yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara॥ śatakoṭi pravistīrṇaṃ catuṣṭayaphalapradam। na śaknuvantu manujā alpavīryaparākramāḥ। alpāyuṣo'lpavittāśca alpasatvāśca veditum।

Manuscript Ending

Page - 352, l - 1; evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane। satatābhyāsayogena syandanti carukaṃ smṛtam॥ yasya samprāśanād devi vīreśa sadṛśo bhavet। tasmāddhyānārcanaṃ homajapau ca varavarṇini॥ kartavyaṃ bhāvitaistaistu tatassidhyanti mantriṇaḥ। iti svacchandalalite mahātantre mahāyoge mantrapīṭhe'vatārite pañcadaśaḥ paṭalaḥ॥ haraḥ om॥ oṃ namaśśivāya॥ hrīṃ śivāyai namaḥ॥ śrīmadaruṇācalāya namaḥ॥ samāptaścāyaḥ granthaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001212

Reuse

License

Cite as

Svacchandalalitabhairava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373797