Svacchandalalitabhairava
Manuscript No.
T0570Aa
Title Alternate Script
स्वच्छन्दललितभैरव
Uniform Title
Svacchanda
Subject Description
Language
Script
Scribe
(S. Nagaraja Rao Bhasker)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
352
Folio Range of Text
1 - 352
No. of Divisions in Text
15
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
1061+3 + (7) =1077
Width
21 cm
Length
33 cm
Bundle No.
T0570A
Other Texts in Bundle
Miscellaneous Notes
This transcript is split into two bundles, namely: T 0570 (1) and T 0570 (2), which are here (in this catalogue) referred to: T 570A and T 570B. Pagination is continuous through these bundles. But these bundles contain different texts. There is a xerox copy of 7 pages of contents at the beginning of the bundle T 0570A. The originals of these 7 pages are kept in T 0570B, along with another xerox of those 7 sheets, as well as 3 sheets giving the contents of some other bundle and two further attempts at listing the contents of this bundle which cover a further 5 sheets (1+4)
Text Contents
1.Page 1 - 9.mantroddhāravidhi prathmaḥ paṭala.
2.Page 9 - 27.yajanavidhi dvitīyaḥ paṭala.
3.Page 27 - 48.adhivāsanavidhi tṛtīyaḥ paṭala.
4.Page 48 - 103.dīkṣābhiṣekapaṭala caturthaḥ paṭala.
5.Page 103 - 112.vijñānadīkṣāvidhi pañcamaḥ paṭala.
6.Page 112 - 121.karmadīkṣāvidhi ṣaṣṭaḥ paṭala.
7.Page 121 - 149.kālabhedavidhi saptamaḥ paṭala.
8.Page 150 - 153.aṃśatantrāvatāravidhi aṣṭamaḥ paṭala.
9.Page 153 - 164.ekavīrasādhanādhikāraḥ navamaḥ paṭala.
10.Page 165 - 291.bhuvanādhvapaṭala daśamaḥ paṭala.
11.Page 292 - 323.sṛṣṭisthitisaṃhārakālaḥ ekādaśaḥ paṭala.
12.Page 324 - 340.tattvarūpadhyānayogaḥ dvādaśaḥ paṭala.
13.Page 340 - 345.siddhasādhanādhikāraḥ trayodaśaḥ paṭala.
14.Page 345 - 348.mudrādhikāraḥ caturdaśaḥ paṭala.
15.Page 348 - 352.sammelanapaṭala pañcadaśaḥ paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; śrīmatsvacchandalalitabhairavam। prathamaḥ mantroddhārapaṭalaḥ॥ kailāsaśikharāsīnaṃ bhairavaṃ lokanāyakam। stūyamānaṃ mahādevaṃ gaṇamā - - - ॥ sṛṣṭisaṃhāra kartāraṃ vilayasya ca kāraṇam। anugrahakaraṃ devaṃ praṇatārti vināśanam॥ mudā bhūtai - - - m abravīt। yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara॥ śatakoṭi pravistīrṇaṃ catuṣṭayaphalapradam। na śaknuvantu manujā alpavīryaparākramāḥ। alpāyuṣo'lpavittāśca alpasatvāśca veditum।
Manuscript Ending
Page - 352, l - 1; evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane। satatābhyāsayogena syandanti carukaṃ smṛtam॥ yasya samprāśanād devi vīreśa sadṛśo bhavet। tasmāddhyānārcanaṃ homajapau ca varavarṇini॥ kartavyaṃ bhāvitaistaistu tatassidhyanti mantriṇaḥ। iti svacchandalalite mahātantre mahāyoge mantrapīṭhe'vatārite pañcadaśaḥ paṭalaḥ॥ haraḥ om॥ oṃ namaśśivāya॥ hrīṃ śivāyai namaḥ॥ śrīmadaruṇācalāya namaḥ॥ samāptaścāyaḥ granthaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001212
Reuse
License
Cite as
Svacchandalalitabhairava,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373797