Siddhāntapaddhati
Manuscript No.
T0570Ad
Title Alternate Script
सिद्धान्तपद्धति
Subject Description
Language
Script
Scribe
(S. Nagaraja Rao Bhasker)
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
9
Folio Range of Text
370 - 378
Lines per Side
20
Folios in Bundle
1061+3 + (7) =1077
Width
21 cm
Length
33 cm
Bundle No.
T0570A
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0570Aa. This is a fragment of the text of siddhāntapaddhati which contains only the 2nd chapter
Manuscript Beginning
Page - 370, l - 1; śrīmajjñānaśikhāmaṇiḥ śrīmajjñanaśivo guruḥ। śreṣṭhaḥ - bodhaprakāśanāmoha puruṣārtha prakāśakaḥ॥ nānāśāstravicāreṇa dṛśā mokṣaḥ sma sidhyati। viśeṣajñānabodhena sarvācāranirūpakaiḥ॥ sāṅgopāṅga kramāṅgena samyag jñānaprakāśakam। suprāpyaḥ trumācāre tvatpātāt śreyasukramāt। sadbhāvāddarśanārthena jīvanmuktyarthasambhavam।
Manuscript Ending
Page - 378, l - 5; pañcakṛtyaṃ sadā kuryādvikaśūnyaḥ paraśśivaḥ। bhūgataṃ cauṣadhaṃ sarvaṃ varṣairutpannamātrakam। sṛṣṭikāleṣu kṛtyarthe nītāyonyudbhavakramam। uṣṇakāle yathā bījaṃ pṛthivyāṃ nāśameṣyati॥ saṃhāre granthitatveṣu layaṃ sarvātmarūpakam। iti jñānaśivācārya viracite siddhāntapaddhati śāstre anādisṛṣṭipaṭalo dvitīyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001215
Reuse
License
Cite as
Siddhāntapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 17th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373800