Siddhāntapaddhati

Metadata

Bundle No.

T0570A

Subject

Śaiva, Śaivasiddhānta, Paddhati, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001215

License

Type

Manuscript

Manuscript No.

T0570Ad

Title Alternate Script

सिद्धान्तपद्धति

Author of Text

Jñānaśivācārya

Author of Text Alternate Script

ज्ञानशिवाचार्य

Language

Script

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

9

Folio Range of Text

370 - 378

Lines per Side

20

Folios in Bundle

1061+3 + (7) =1077

Width

21 cm

Length

33 cm

Bundle No.

T0570A

Miscellaneous Notes

For general information, see notes on T 0570Aa. This is a fragment of the text of siddhāntapaddhati which contains only the 2nd chapter

Manuscript Beginning

Page - 370, l - 1; śrīmajjñānaśikhāmaṇiḥ śrīmajjñanaśivo guruḥ। śreṣṭhaḥ - bodhaprakāśanāmoha puruṣārtha prakāśakaḥ॥ nānāśāstravicāreṇa dṛśā mokṣaḥ sma sidhyati। viśeṣajñānabodhena sarvācāranirūpakaiḥ॥ sāṅgopāṅga kramāṅgena samyag jñānaprakāśakam। suprāpyaḥ trumācāre tvatpātāt śreyasukramāt। sadbhāvāddarśanārthena jīvanmuktyarthasambhavam।

Manuscript Ending

Page - 378, l - 5; pañcakṛtyaṃ sadā kuryādvikaśūnyaḥ paraśśivaḥ। bhūgataṃ cauṣadhaṃ sarvaṃ varṣairutpannamātrakam। sṛṣṭikāleṣu kṛtyarthe nītāyonyudbhavakramam। uṣṇakāle yathā bījaṃ pṛthivyāṃ nāśameṣyati॥ saṃhāre granthitatveṣu layaṃ sarvātmarūpakam। iti jñānaśivācārya viracite siddhāntapaddhati śāstre anādisṛṣṭipaṭalo dvitīyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001215

Reuse

License

Cite as

Siddhāntapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 17th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373800