Siddhāntaśekhara

Metadata

Bundle No.

T0570A

Subject

Śaiva, Śaivasiddhānta, Paddhati, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001214

License

Type

Manuscript

Manuscript No.

T0570Ac

Title Alternate Script

सिद्धान्तशेखर

Author of Text

Jñānaśivācārya

Author of Text Alternate Script

ज्ञानशिवाचार्य

Language

Script

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

3

Folio Range of Text

367 - 369

Lines per Side

20

Folios in Bundle

1061+3 + (7) =1077

Width

21 cm

Length

33 cm

Bundle No.

T0570A

Miscellaneous Notes

For general information, see notes on T 0570Aa. This is only a fragmentary portion of siddhāntaśekhara

Text Contents

1.Page 367 - 369.adhvalakṣaṇam.
See more

Manuscript Beginning

Page - 367, l - 12; adhvasthānakramaṃ vakṣye viśeṣaṃ tu maheśvaraḥ। varṇādhvā ca padādhvā ca tatvādhvā bhuvanātmakam॥ mantrādhvā ca kalādhvā ca sādākhyasya svarūpakam। varṇādhvoktatvacopetaḥ padādhvāsthi śirastathā॥ tattvadhvā hṛdayaṃ caiva bhuvanādhva tu romakam। mantradhvā rudhirādhārā śuklamajjāsthirūpakam।

Manuscript Ending

Page - 368, l - 13; vyādhipīḍanadussvapnabhayarogaharaṃ param॥ śatrunāśaṃ kṣudhānāśaṃ pañcapātakanāśanam। sarvalokavaśaṅkāraṃ sarvajñā karmasādhanam॥ evaṃ bhasmavidhiproktaṃ sarvadevānuśāsanam। vedāgamaviruddhaṃ hi sādhanaṃ bhasmaśāsanam॥ iti śrīmatjñānaśivācāryaviracita śrīmatsiddhāntaśekharaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001214

Reuse

License

Cite as

Siddhāntaśekhara, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373799