Mūdhneṣṭikāsthūpipratiṣṭhā
Manuscript No.
T0612b
Title Alternate Script
मूध्नेष्टिकास्थूपिप्रतिष्ठा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
3
Folio Range of Text
124 - 126
Lines per Side
24
Folios in Bundle
143
Width
21 cm
Length
33 cm
Bundle No.
T0612
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75)
Manuscript Beginning
Page - 124, l - 18; ॥ śivāya namaḥ॥ atha mūdhnoṣṭikāsthūpipratiṣṭhāṃ vakṣyāmaḥ। āsanam। śvadiramadhūka kṣīrapādapa karambadevadāru sālacampaka candanādi vṛkṣadāruṇā sthūpidaṇḍa tatpādāyāma samṃ dīrghyaṃ sārdhaviṣkambha viṣvatadādāpamaṃ tridhā kṛtvā tanmūlāgrayoścatustraṃ tanmadhyeṣṭāśraṃ dadūrdhve vṛttaṃ daṇḍamūle haṃsapādaṃ tanmūlāgrayostārmāṇa vāyasā vā veṣṭya tadagre śūlavatkṛtvā tataḥ prāsādottare vā prāksthale vā pūrvavanmaṇṭapaṃ (kṛtvā)॥
Manuscript Ending
Page - 126, l - 16; pañcabrahmamanūn smaran pratiṣṭhāpya śivamāvāhya kumbhasya bījāni kūrce ādāya - ssaṃyojya sthurpādaṇḍāgre manonmanī bījāni vinyasya । tadadho bhāge tajjalairabhiṣicya। haṃsapādukaprareṣu digīśān iṣṭakā pañcakeṣu gaganayugān caturajrāṣṭāśrayorbrahmaviṣṇu kramādibhiṣicyābhyarcya ghūpa - tvā karayediti॥
Catalog Entry Status
Complete
Key
transcripts_001275
Reuse
License
Cite as
Mūdhneṣṭikāsthūpipratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373860