Kāraṇāgama - Rathārohaṇavidhi
Manuscript No.
T0612e
Title Alternate Script
कारणागम - रथारोहणविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
135 - 138
No. of Divisions in Text
1
Range of Divisions in Text
57
Title of Divisions in Text
paṭala
Lines per Side
24
Folios in Bundle
143
Width
21 cm
Length
33 cm
Bundle No.
T0612
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75). This transmits a complete text of the rathārohaṇavidhi from the kāraṇāgama
Manuscript Beginning
Page - 135, l - 22; ॥ rathārohaṇam॥ ataḥ paraṃ pravakṣyāmi rathārohaṇamuttamam। bhukti mukti pradaṃ nṛṛṇāṃ putrasaubhāgya vardhanam॥ aruṇodaye tu samprāptae snānaṃ kṛtvā tu deśikaḥ। rudrākṣamuvitañca uṣṇīvaṃ cottarīyakam॥ bhaṣmaṃ śaivādi śaivānāṃ pañcamudrāḥ prakīrtitāḥ। vighneśaṃ vighnanāśāya gandhapuṣpādibhiryajet॥ bhakṣyāṇi vividhānīha bhojyāni vividhāni ca। pātreṣu vidhināpūrya gaṇānāṃ tvetyamantrataḥ॥
Manuscript Ending
Page - 138, l - 3; syandanārohaṇasyaiva māsādya prokṣaṇaṃ śṛṇu। rathasaṃpanna kāle tu sadyaḥ prokṣaṇamācaret॥ sumuhūrte sulagne tu nakṣatra karaṇānvite। takṣakaṃ vasrahemādyaiḥ pūjayitvā visarjayet॥ pañcagavyaiśca saṃprokṣya pavamānamudīrayan। puṇyāhaṃ vācayitvātu śāntihomaṃ tu kārayet॥ ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ। bhūṣayetsyandanaṃ paścāt rathārohaṇamārabhet॥ ॥ iti kāraṇe pratiṣṭhātantre rathārohaṇapaṭalaḥ saptapañcāśatitamaḥ॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_001278
Reuse
License
Cite as
Kāraṇāgama - Rathārohaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373863