[Gaṇapatipañcāsanapūjā]

Metadata

Bundle No.

T0612

Subject

Śaiva, Śaivasiddhānta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001279

License

Type

Manuscript

Manuscript No.

T0612f

Title Alternate Script

[गणपतिपञ्चासनपूजा]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

138 - 143

Lines per Side

24

Folios in Bundle

143

Width

21 cm

Length

33 cm

Bundle No.

T0612

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75)

Manuscript Beginning

Page - 138, l - 12; gaṇapatipūjāṃ kariṣye। gaṇapatyāsanāya namaḥ। gaṇapatimūrtaye namaḥ। gaṇāṇāṃ tvā gaṇapatim havāmahe kaviṃ kavīnāmupamaśravastamam। jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaśśṛṇvannutibhissīda sādanam॥ gaṃ gaṇapataye namaḥ। ityāvāhana sthāpana digbandhanāvakuṇṭhana dhenumudraṃ pradarśya dhūpadīpādikaissaha tatsatsūktairabhiṣicya। ādhārādīn sampūjayet। tato devasya pīṭhādhobhāge madhyataḥ॥

Manuscript Ending

Page - 143, l - 1; yasya smṛtvā ca mānoktyā tapaḥ pūjā kriyādiṣu। nyūnaṃ sampūrṇatāṃ yāti sadyo vande gaṇādhipam॥ mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa। yatpūjitaṃ mayādeva paripūrṇaṃ tadastu te॥ anayā pūjayā ca bhagavān sarvadevātmakaḥ śrīmahāgaṇapatissuprītaḥ suprasanno varado bhūtvā uttare karmaṇyavighnamāstviti bhavanto sahāntonugṛhṇantu। uttare karmaṇyabighnamastviti prativacanam॥

Catalog Entry Status

Complete

Key

transcripts_001279

Reuse

License

Cite as

[Gaṇapatipañcāsanapūjā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373864