Pañcaratnavyākhyā
Manuscript No.
T0658a
Title Alternate Script
पञ्चरत्नव्याख्या
Language
Script
Commentary Alternate Script
तन्त्रसारप्रकाशिका
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
1 - 21
Lines per Side
26
Folios in Bundle
66+1=67
Width
21 cm
Length
33 cm
Bundle No.
T0658
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5087. There is an extra page at the beginning which records the contents of the bundle. The beginning page (p.1) records the titles of the texts in this bundle with the manuscript number (from which the text has been copied)
Manuscript Beginning
Page - 2, l - 1; ॥ pañcaratnavyākhyā - tantrasāraprakāśikā॥ śivāya namaḥ॥ tantrasāraprakāśikā॥ śivaṃ śrīvīraṇārādhyaṃ natvā kurve samāsataḥ। vyākhyāṃ śrīpañcaratnasya tantrasāraprakāśikām॥ natvā pariṃ tatsamavetaśaktiṃ ṣaḍadhvahetuṃ paramāṃ parāṃ vā। vakṣye trayāṇāṃ paśu saṃcayānāṃ pāśātmanāṃ lakṣaṇamadhvanāṃ ca॥
Manuscript Ending
Page - 21, l - 1; eṣa jñānīvasedyatra sadeśaḥ puṇyabhājanaḥ। darśanādarcanāttasya trisaptakula saṃyutāḥ। janā muktipadaṃ yānti kiṃ punastatparāyaṇāḥ॥ ityādi vistarabhayānna likhitam॥ idaṃ tu tantrasāra pañcaratnamapi vīraṇadeśikendraiḥ śrīmatsosalivīraṇārādhyanāmācāryasārvabhaumaiḥ kṛtaṃ viracitam। vyākhyā śrīpañcaratnasya samastāgamasammitā। akāri revaṇārādhyaiḥ tantrasāraprakāśikā॥ śrī iti śrīmatsosalavīraṇārādhyasya kṛteḥ tantrasārapañcaratnasya vyākhyā revaṇārādhyaviracitā tantrasāraprakāśikākhyā parisamāptā॥ śivam astu॥ śivāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001363
Reuse
License
Cite as
Pañcaratnavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373948
Commentary