Pañcaratnavyākhyā
Manuscript No.
T0658b
Title Alternate Script
पञ्चरत्नव्याख्या
Language
Script
Commentary Alternate Script
तारकदीपिका
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
22 - 28
Lines per Side
25
Folios in Bundle
66+1=67
Width
21 cm
Length
33 cm
Bundle No.
T0658
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5088
Manuscript Beginning
Page - 22, l - 1; ॥ tārakadīpikā॥ ॥ śrīguruvīreśvarāya namaḥ॥ śrīśivāya namaḥ॥ śivam astu॥ śivaṃ śrīvīraṇārādhyaṃ natvā tārakadīpikām। kurve tārakapūrvasya pañcaratnasya pañcikām। āpo jyotiḥ śruti sujanīh agnimīLe'grya vedaḥ। padmakośaṃ yajurapi tathācaiṣātmeti nāma। cūḍātharvā prathamakathitā tārakākhyaṃ śivaṃ yaṃ prāhuḥ sarvopaniṣadu imaṃ sarva siddhāntamīḍe॥
Manuscript Ending
Page - 28, l - 17; tathā mānavapurāṇe - sañjāte paramajñāne brahmātmaikatva gocare। siddhyatyeva parā muktiḥ sandeho nāsti kaścana॥ ityādi granthavistarabhayān na likhitam। etattārakaṃ pañcaratnaṃ śrīvīraṇaguruvaraiḥ śrīmatsosalivīraṇārādhyadeśikasārvabhaumaiḥ proktaṃ bhāṣitam। śrīḥ। vīraṇārādhyaśiṣyaśrīrevaṇārādhyayoginā vyākhyā śrīpañcaratnasya kṛtātārakadīpikā॥ iti śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipravīṇaśrīmatsosalivīraṇārādhyasya kṛteḥ tārakapañcaratnavyākhyārevaṇārādhyaviracitā tārakapradīpikāvyākhyā parisamāptā॥ śivam astu। śivāya namaḥ। śrīḥ pārthive śrāvaṇe śukladaśamyāṃ likhitantvidam।
Catalog Entry Status
Complete
Key
transcripts_001364
Reuse
License
Cite as
Pañcaratnavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373949
Commentary