Pañcaratnavyākhyā

Metadata

Bundle No.

T0658

Subject

Śaiva, Vīraśaiva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001364

License

Type

Manuscript

Manuscript No.

T0658b

Title Alternate Script

पञ्चरत्नव्याख्या

Author of Text

Vīraṇārādhya

Author of Text Alternate Script

वीरणाराध्य

Subject Description

Language

Script

Commentary

Tārakadīpikā

Commentary Alternate Script

तारकदीपिका

Author of Commentary

Revaṇārādhya

Author Commentary Alternate Script

रेवणाराध्य

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

22 - 28

Lines per Side

25

Folios in Bundle

66+1=67

Width

21 cm

Length

33 cm

Bundle No.

T0658

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5088

Manuscript Beginning

Page - 22, l - 1; ॥ tārakadīpikā॥ ॥ śrīguruvīreśvarāya namaḥ॥ śrīśivāya namaḥ॥ śivam astu॥ śivaṃ śrīvīraṇārādhyaṃ natvā tārakadīpikām। kurve tārakapūrvasya pañcaratnasya pañcikām। āpo jyotiḥ śruti sujanīh agnimīLe'grya vedaḥ। padmakośaṃ yajurapi tathācaiṣātmeti nāma। cūḍātharvā prathamakathitā tārakākhyaṃ śivaṃ yaṃ prāhuḥ sarvopaniṣadu imaṃ sarva siddhāntamīḍe॥

Manuscript Ending

Page - 28, l - 17; tathā mānavapurāṇe - sañjāte paramajñāne brahmātmaikatva gocare। siddhyatyeva parā muktiḥ sandeho nāsti kaścana॥ ityādi granthavistarabhayān na likhitam। etattārakaṃ pañcaratnaṃ śrīvīraṇaguruvaraiḥ śrīmatsosalivīraṇārādhyadeśikasārvabhaumaiḥ proktaṃ bhāṣitam। śrīḥ। vīraṇārādhyaśiṣyaśrīrevaṇārādhyayoginā vyākhyā śrīpañcaratnasya kṛtātārakadīpikā॥ iti śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipravīṇaśrīmatsosalivīraṇārādhyasya kṛteḥ tārakapañcaratnavyākhyārevaṇārādhyaviracitā tārakapradīpikāvyākhyā parisamāptā॥ śivam astu। śivāya namaḥ। śrīḥ pārthive śrāvaṇe śukladaśamyāṃ likhitantvidam।

Catalog Entry Status

Complete

Key

transcripts_001364

Reuse

License

Cite as

Pañcaratnavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373949