Pañcaratnavyākhyā
Manuscript No.
T0658d
Title Alternate Script
पञ्चरत्नव्याख्या
Language
Script
Commentary Alternate Script
श्रुत्यर्थप्रकाशिका
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
30
Folio Range of Text
37 - 66
Lines per Side
25
Folios in Bundle
66+1=67
Width
21 cm
Length
33 cm
Bundle No.
T0658
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5090
Manuscript Beginning
Page - 37, l - 1; ॥śrutyarthaprakāśikā॥ śivāya namaḥ॥ śruti śruti śiroratna gāyatrī śirasisthitam। agnimīLe payojyotis tārakaṃ bhavatārakam॥ vande sarveśvarācārya sārvabhauma tanūbhavam। sosalī vīraṇārādhyaṃ lokārādhyaṃ yam īśvaram॥
Manuscript Ending
Page - 37, l - 3; śrīmadyogasāre - pāṇḍityādarthalābhādvā pramādādyaḥ prayacchati। tasyāvaśyaṃ mahācore ḍākinīśāpa āpatet॥ dvādaśābdaṃ tu śuśrūṣāṃ yaḥ kuryādapramattadhīḥ। tasmai śiṣyāya śāntāya dātavyaṃ brahmacāriṇe॥ iti śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipravīṇaśrīmatsosalivīraṇārādhyasya kṛteḥ śrutisārapañcaratnasya vyākhyā tattanayaśrīmadrevaṇāsiddheśvarātmajaśrīrevaṇārādhyaviracitā śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipracuraśāstraprakhyā śrīmadvṛṣendrapramukhamukhodgītarahasyārthaṃ samākhyā śrutyarthaprakāśikākhyā vyākhyā parisamāptā॥ śivam astu। śivāya namaḥ। svādhīnamanasāṃ puṃsāṃ gṛhamevatapovanam। atirājyasthito yogī janakaḥ sanakādhikaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001366
Reuse
License
Cite as
Pañcaratnavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373951
Commentary