Pañcaratnavyākhyā

Metadata

Bundle No.

T0658

Subject

Śaiva, Vīraśaiva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001366

License

Type

Manuscript

Manuscript No.

T0658d

Title Alternate Script

पञ्चरत्नव्याख्या

Author of Text

Vīraṇārādhya

Author of Text Alternate Script

वीरणाराध्य

Subject Description

Language

Script

Commentary

Śrutyarthaprakāśikā

Commentary Alternate Script

श्रुत्यर्थप्रकाशिका

Author of Commentary

Revaṇārādhya

Author Commentary Alternate Script

रेवणाराध्य

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

37 - 66

Lines per Side

25

Folios in Bundle

66+1=67

Width

21 cm

Length

33 cm

Bundle No.

T0658

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5090

Manuscript Beginning

Page - 37, l - 1; ॥śrutyarthaprakāśikā॥ śivāya namaḥ॥ śruti śruti śiroratna gāyatrī śirasisthitam। agnimīLe payojyotis tārakaṃ bhavatārakam॥ vande sarveśvarācārya sārvabhauma tanūbhavam। sosalī vīraṇārādhyaṃ lokārādhyaṃ yam īśvaram॥

Manuscript Ending

Page - 37, l - 3; śrīmadyogasāre - pāṇḍityādarthalābhādvā pramādādyaḥ prayacchati। tasyāvaśyaṃ mahācore ḍākinīśāpa āpatet॥ dvādaśābdaṃ tu śuśrūṣāṃ yaḥ kuryādapramattadhīḥ। tasmai śiṣyāya śāntāya dātavyaṃ brahmacāriṇe॥ iti śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipravīṇaśrīmatsosalivīraṇārādhyasya kṛteḥ śrutisārapañcaratnasya vyākhyā tattanayaśrīmadrevaṇāsiddheśvarātmajaśrīrevaṇārādhyaviracitā śrīmadvedavedaśiraḥ śivāgamapurāṇaprabhṛtipracuraśāstraprakhyā śrīmadvṛṣendrapramukhamukhodgītarahasyārthaṃ samākhyā śrutyarthaprakāśikākhyā vyākhyā parisamāptā॥ śivam astu। śivāya namaḥ। svādhīnamanasāṃ puṃsāṃ gṛhamevatapovanam। atirājyasthito yogī janakaḥ sanakādhikaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001366

Reuse

License

Cite as

Pañcaratnavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373951