Bhadrakālīpratiṣṭhāvidhi
Manuscript No.
T0673a
Title Alternate Script
भद्रकालीप्रतिष्ठाविधि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
38
Folio Range of Text
1 - 38
Lines per Side
20
Folios in Bundle
102
Width
21 cm
Length
33 cm
Bundle No.
T0673
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Perumper kaṇḍikai. This gives bradrakālīpratiṣṭhāvidhi from yāmalatantra. After that bhadrakālipīṭhaśaktipūjā also has been stated. See the colophon on p. 37, line 16
Text Contents
1.Page 1 - 37.yāmalatantra - bhadrakālīpratiṣṭhāvidhi.
2.Page 38.bhadrakālīpīṭhaśaktipūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ bhadrakālīpratiṣṭhā vidhiḥ। ataḥ paraṃ pravakṣyāmi cāmaṇḍāsthāpanaṃ param। grāmārdo paṭṭaṇe vāpi parvatāgre vaneṣu ca॥ bhūtapratapiśāśāśca gandharva mṛga rākṣasāḥ। tadgrāme tadbhayaṃ ghoraṃ vinaśyati na saṃśayaḥ॥ jvaramārī praveśaśca mahāsyoṭakanāśanam। apasmāravināśaṃśca māhādoṣavināśanam॥
Manuscript Ending
Page - 38, l - 16; sarvadeva ṛṣīṃścaiva sudhairasaṅgaśaktiṣu। sarvatantravidhānaṃ ca bhaktaiśca gaṇa bhūtakaiḥ। śriṅgāraṃ ca alaṃkṛtya nakṣatraṃ ca samācaret॥ iti gopurarūpantu netraṃ ca siranāsiṣu। ityāvāhya saṃpūjya। pūjāvidhiḥ samāptā।
Catalog Entry Status
Complete
Key
transcripts_001390
Reuse
License
Cite as
Bhadrakālīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373975