Bhadrakālīpratiṣṭhāvidhi

Metadata

Bundle No.

T0673

Subject

Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001390

License

Type

Manuscript

Manuscript No.

T0673a

Title Alternate Script

भद्रकालीप्रतिष्ठाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

38

Folio Range of Text

1 - 38

Lines per Side

20

Folios in Bundle

102

Width

21 cm

Length

33 cm

Bundle No.

T0673

Miscellaneous Notes

This transcript is copied from a MS belonging to Perumper kaṇḍikai. This gives bradrakālīpratiṣṭhāvidhi from yāmalatantra. After that bhadrakālipīṭhaśaktipūjā also has been stated. See the colophon on p. 37, line 16

Text Contents

1.Page 1 - 37.yāmalatantra - bhadrakālīpratiṣṭhāvidhi.
2.Page 38.bhadrakālīpīṭhaśaktipūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ bhadrakālīpratiṣṭhā vidhiḥ। ataḥ paraṃ pravakṣyāmi cāmaṇḍāsthāpanaṃ param। grāmārdo paṭṭaṇe vāpi parvatāgre vaneṣu ca॥ bhūtapratapiśāśāśca gandharva mṛga rākṣasāḥ। tadgrāme tadbhayaṃ ghoraṃ vinaśyati na saṃśayaḥ॥ jvaramārī praveśaśca mahāsyoṭakanāśanam। apasmāravināśaṃśca māhādoṣavināśanam॥

Manuscript Ending

Page - 38, l - 16; sarvadeva ṛṣīṃścaiva sudhairasaṅgaśaktiṣu। sarvatantravidhānaṃ ca bhaktaiśca gaṇa bhūtakaiḥ। śriṅgāraṃ ca alaṃkṛtya nakṣatraṃ ca samācaret॥ iti gopurarūpantu netraṃ ca siranāsiṣu। ityāvāhya saṃpūjya। pūjāvidhiḥ samāptā।

Catalog Entry Status

Complete

Key

transcripts_001390

Reuse

License

Cite as

Bhadrakālīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373975