Cāmuṇḍāsthāpana
Manuscript No.
T0673d
Title Alternate Script
चामुण्डास्थापन
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
97 - 102
Lines per Side
20
Folios in Bundle
102
Width
21 cm
Length
33 cm
Bundle No.
T0673
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Perumper kaṇḍikai. This gives cāmuṇḍāsthāpana in prayoga form
Manuscript Beginning
Page - 97, l - 9; ।cāmuṇḍāsthāpanam। athātaḥ saṃpravakṣyāmi cāmuṇḍāsthāpanaṃ param। grāmādau maṇḍapaṃ vāpi parvatāgre vaneṣu ca। bhūta preta piśācāśca gandharvao nāga rākṣasāḥ। tadgreeme tadbhayaṃ ghoraṃ vinaśyati na saṃśayaḥ।
Manuscript Ending
Page - 102, l - 18; āvāhanasthāpanasannidhānasaṃnirodhanadikbandhanādikaṃ kṛtvā pīṭhaśaktidhyānaṃ। raktavarṇāṃ jvalatkeśāṃ khaḍga kheṭakadhāriṇīm। dhyātvā pīṭheśvarīṃ devī gaṃdhapuṣpādina arcayet āvāhanādy aṣṭabhissaṃskārai saṃskṛtya hṛdayādisthāneṣu vinyasya parivārāṣṭakaleśeṣu mūrdhādi bimbasthāneṣu vāmādīn saṃpūjya tritīyāvaraṇe
Catalog Entry Status
Complete
Key
transcripts_001393
Reuse
License
Cite as
Cāmuṇḍāsthāpana,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373978