Kāmikāgama - Draupadīpratiṣṭhā
Manuscript No.
T0673b
Title Alternate Script
कामिकागम - द्रौपदीप्रतिष्ठा
Uniform Title
Kāmika
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
16
Folio Range of Text
39 - 54
Lines per Side
20
Folios in Bundle
102
Width
21 cm
Length
33 cm
Bundle No.
T0673
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Perumper kaṇḍikai. This gives an account of draupadīpratiṣṭhā as per the kāmikāgama, but in prayoga form
Manuscript Beginning
Page - 39, l - 1; draupatīsthāpanavidhiḥ atha vakṣye viśeṣeṇa draupatī sthāpanaṃ kramāt। uttarāyaṇa kāle tu śuklapakṣe śubhe dine॥ divākāle prakartavyaṃ draupatīsthāpanaṃ kramāt। yāgaśālāṃ tu ekāṃ ca dvikuṇḍaṃ ca dvi vedikam।
Manuscript Ending
Page - 54, l - 10; tattat bimbān puratasthaṇḍile saṃsthāpya sumuhūrtte sulagne dharmanandanādi ghaṭaiḥ mūlenābhiṣicya dhūpadīp naivedyanīrāñjanādikaṃ datvā bhasmaṃ datvā āśīrvādaṃ vidhāya mahābhiṣeka naivedyādikaṃ sarvaṃ vidhivatkṛtvā vivāhaṃ kārayet। yajamādi sarvavādya yuktaṃ gramaṃ pradakṣiṇīkṛtya ālayaṃ praveśayet। iti kāmike draupatīpratiṣṭhāpaṭalaḥ। draupatīsahāyam। āśinnasāmisvahastalikhitam। śārvarī kanyā śukla dvitīyāyāṃ lekhana pūrtimagāt॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_001391
Reuse
License
Cite as
Kāmikāgama - Draupadīpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373976