Kriyākramadyotikā - Devīpratiṣṭhāvidhi

Metadata

Bundle No.

T0681

Subject

Śākta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001411

License

Type

Manuscript

Manuscript No.

T0681a

Title Alternate Script

क्रियाक्रमद्योतिका - देवीप्रतिष्ठाविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

62

Folio Range of Text

1 - 62

Lines per Side

20

Folios in Bundle

102+1=103

Width

21 cm

Length

33 cm

Bundle No.

T0681

Miscellaneous Notes

This transcript is copied from a MS belonging to Perumper kaṇḍikai. There is an extra page and a piece of paper at the beginning, of which the extra page records the contents and the piece of paper records the titles of the texts of this bundle. This gives a complete text of a devīpratiṣṭhādhivāsanavidhi attributed to the kriyākramadyotikā

Text Contents

1.Page 1 - 18.devīmaṇḍapapūjāvidhi.
2.Page 18 - 21.prāṇapratiṣṭhā.
3.Page 21 - 62.adhvanyāsaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; - devīpratiṣṭhā - āgneyādi koṇeṣu - kṛtākhyaṃ śvetarūpaṃ ca tretāpādaṃ tu raktakam। dvāparaṃ kṛṣṣnavarṇaṃ ca kaliḥ syātpītavarṇakam॥ iti bhūtarūpaṃ vibhāvya dhyātvā oṃ hrīṃ kṛtayugāya namaḥ oṃ hrīṃ tretāyugāya namaḥ oṃ hrīṃ dvāparayugāya namaḥ oṃ hrīṃ kaliyugāya namaḥ ityabhyarcya

Manuscript Ending

Page - 62, l - 1; hotavyaṃ pratyahaṃ svasvamantrair homaṃ śataṃ śatam। manonmanīkumbhādipūjāṃ ca digbaliṃ ca nivedayet॥ saha mūrtidharaiḥ prāśya pañcagavyādikaṃ pibet। kriyākāṇḍe bahudivasapakṣe। madhyāṃśena sva sva mantramūrtipais tadanantaram॥ iti śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ devīpratiṣṭhādhivāsanavidhis samāptaḥ॥ śrīgurubhyo namaḥ॥ devīsahāyaḥ। bālātripurasundarīsahāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001411

Reuse

License

Cite as

Kriyākramadyotikā - Devīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373996