Agnimukhavidhi
Manuscript No.
T0681b
Title Alternate Script
अग्निमुखविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
33
Folio Range of Text
62 - 94
Lines per Side
20
Folios in Bundle
102+1=103
Width
21 cm
Length
33 cm
Bundle No.
T0681
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0681a. This gives agnimukhavidhi which has been written by vināyakabhaṭṭa (see the colophon on page - 94)
Manuscript Beginning
Page - 62, l - 10; - agnimukham - śivājñāṃ prāpyārghya hasto guruḥ pradakṣiṇena kuṇḍasya paścime dakṣiṇe vopaviśya mūlanyasta cakṣuṣā nirīkṣya oṃ hāṃ astrāya huṃ phaḍiti prokṣyātāḍya kavacenābhyukṣya humphaḍantāstreṇa khātvoddhṛtya hṛdayenāpūrya samākṛtya varmaṇā sitvā humphaḍantāstreṇa saṅkuṭya
Manuscript Ending
Page - 94, l - 10; karmānte jayādirabhyadānaṃ c rāṣṭrabhṛcca kṛtvā kartavyaṃ pātrasaṃskāraṃ ca sruk sruvasaṃskāraṃ ca na kartavyam। paridhiviṣṭarānnidhāya baliṃ kuryāt। śeṣaṃ pūrvavadācaret। iti vināyakabhaṭṭaviracitaṃ vedoktamagnimukhaṃ samāptam॥śrī sāmbasadāśivāya dakṣiṇāmūrtigurave namaḥ। neḍuṅguṇaṃ subbarāyadeśikasvahastalikhitaṃ sampūrṇam॥ abhitakucanāyakīsameta-aruṇācaleśvarasvāmisahāyaḥ॥ śrībālāmbāsahāyaḥ॥ śrīrastu॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001412
Reuse
License
Cite as
Agnimukhavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373997