Jayādihoma

Metadata

Bundle No.

T0681

Subject

Vaidika, Homa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001413

License

Type

Manuscript

Manuscript No.

T0681c

Title Alternate Script

जयादिहोम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

8

Folio Range of Text

95 - 102

Lines per Side

20

Folios in Bundle

102+1=103

Width

21 cm

Length

33 cm

Bundle No.

T0681

Miscellaneous Notes

For general information, see notes on T 0681a. This gives jayādihoma which seems to be complete

Manuscript Beginning

Page - 95, l - 1; - jayādihomaḥ - - - - sminkṣatresyām āśiṣaḥ syāṃ prothāyām asmin karma asyādipahutyāya svāhā divo'dhipataye sūryāyedam। candramā nakṣatrāṇāmadhipatis samāvatvasmin brahman asminkṣatresyāṃ māśiṣa samprothāya asmin karman asyādevahūtyāguṃ svāhā। nakṣatrāṇāmadhipataye candramasa idam।

Manuscript Ending

Page - 102, l - 13; bhūḥ svāhā agnaya idaṃ bhuvaḥ svāhā vāyava idaṃ suvaḥ svāhā sūryāyedaṃ bhūrbhuvaḥsuvaḥ svāhā prajāpataya idaṃ। aditenumaggṃsthāḥ astrāya namaḥ anumatenumaggṃsthāḥ astrāya namaḥ sarasvatenymaggṃsthāḥ astrāya namaḥ devasavitaḥ prāsāvīḥ astrāya namaḥ। agnau pradakṣiṇa namaskāraṃ kṛtvā dhūpadīpanaivedyatāmbūlādibhis sampūjya sarvopacārais sampūjayet। homarakṣāṃ gṛhītvā - mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara। yatpūjitaṃ mayādeva paripūrṇaṃ tadastu te॥ prāyaścittānyaśeṣāṇi tarpaḥ karmātmakāni vai। tāni śeṣāmaśeṣāṇāṃ śivānusmaraṇaṃ param॥ devarakṣārthaṃ yajñeśvaraprītir astu॥ ॥ jayādihomassampūrṇaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001413

Reuse

License

Cite as

Jayādihoma, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373998