Vāsanārcanavidhi
Manuscript No.
T0708a
                                Title Alternate Script
वासनार्चनविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
53
                                Folio Range of Text
1 - 53
                                Lines per Side
20
                                Folios in Bundle
78+5=83
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0708
                                Other Texts in Bundle
Miscellaneous Notes
There are 5 extra pages at the beginning of this bundle, of which the first 4 pages record the contents and the 5th records the title of the texts in this bundle. This text transmits a complete vāsanārcanavidhi from a sakalāgamasaṅgraha attributed to aghoraśivācārya
                                Manuscript Beginning
Page - 1, l - 1; ॥hariḥ om॥ ikṣusāgaramadhyasthaṃ ratnadīpanivāsinām। mahāgaṇapatiṃ vande sarvakārya jayaṃ param॥ śivāya paramagurave namaḥ॥ vakṣye nityārcanaṃ puṇyaṃ śubhadaṃ pāpanāśanam। mahāpātakadoṣaghnaṃ sarvayajñaphalapradam॥ 1॥ ka ātmārthañca parārthañcāpūdvividhamucyate। datte ca guruṇāliṅge sthaṇḍile svayamātmani॥2॥
                                Manuscript Ending
Page - 53, l - 3; saṃhitāñca tataḥ pūjyā gandhapuṣpādibhiḥ kramāt॥ evaṃ krameṇa vidhivat yajanañcottarā bhavet॥ haviṣyāntaṃ dayeddhīmān dīpāntaṃ vāpi pūjayet॥ śrīmadaghorācāryaviracitāyāṃ sakalāgamasaṅgrahe vāsanāvidhis samāptaḥ॥ śrībālaśukāmbikāyai namaḥ॥ accarupākkaṃ subbarāyagurukkal kumāran śinnasāmisvahastalikhitam॥ svabhānu puṟaṭṭāci 24 likhitasamṛddhiḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001488
                                Reuse
License
Cite as
            Vāsanārcanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374073        
    
