Vāsanārcanavidhi

Metadata

Bundle No.

T0708

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001488

License

Type

Manuscript

Manuscript No.

T0708a

Title Alternate Script

वासनार्चनविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

53

Folio Range of Text

1 - 53

Lines per Side

20

Folios in Bundle

78+5=83

Width

21 cm

Length

33 cm

Bundle No.

T0708

Miscellaneous Notes

There are 5 extra pages at the beginning of this bundle, of which the first 4 pages record the contents and the 5th records the title of the texts in this bundle. This text transmits a complete vāsanārcanavidhi from a sakalāgamasaṅgraha attributed to aghoraśivācārya

Manuscript Beginning

Page - 1, l - 1; ॥hariḥ om॥ ikṣusāgaramadhyasthaṃ ratnadīpanivāsinām। mahāgaṇapatiṃ vande sarvakārya jayaṃ param॥ śivāya paramagurave namaḥ॥ vakṣye nityārcanaṃ puṇyaṃ śubhadaṃ pāpanāśanam। mahāpātakadoṣaghnaṃ sarvayajñaphalapradam॥ 1॥ ka ātmārthañca parārthañcāpūdvividhamucyate। datte ca guruṇāliṅge sthaṇḍile svayamātmani॥2॥

Manuscript Ending

Page - 53, l - 3; saṃhitāñca tataḥ pūjyā gandhapuṣpādibhiḥ kramāt॥ evaṃ krameṇa vidhivat yajanañcottarā bhavet॥ haviṣyāntaṃ dayeddhīmān dīpāntaṃ vāpi pūjayet॥ śrīmadaghorācāryaviracitāyāṃ sakalāgamasaṅgrahe vāsanāvidhis samāptaḥ॥ śrībālaśukāmbikāyai namaḥ॥ accarupākkaṃ subbarāyagurukkal kumāran śinnasāmisvahastalikhitam॥ svabhānu puṟaṭṭāci 24 likhitasamṛddhiḥ॥

Catalog Entry Status

Complete

Key

transcripts_001488

Reuse

License

Cite as

Vāsanārcanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374073