Subrahmaṇyasthāpana

Metadata

Bundle No.

T0708

Subject

Subrahmaṇya, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001489

License

Type

Manuscript

Manuscript No.

T0708b

Title Alternate Script

सुब्रह्मण्यस्थापन

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

53 - 59

Lines per Side

20

Folios in Bundle

78+5=83

Width

21 cm

Length

33 cm

Bundle No.

T0708

Miscellaneous Notes

For general information, see notes on T 0708a

Manuscript Beginning

Page - 53, l - 13; subrahmaṇyasthāpanam॥ oṃ sāṃ ādhāraśaktaye namaḥ। pūrvādi caturdikṣu oṃ sāmanantāya namaḥ। oṃ sāṃ vāsukine namaḥ। oṃ sāṃ takṣakāya namaḥ। oṃ sāṃ kārkoṭakāya namaḥ। āgneyādi dikṣu śaṅkhapālāya namaḥ। oṃ sāṃ guLikāya namaḥ। oṃ sāṃ padmāya namaḥ।

Manuscript Ending

Page - 59, l - 12; agnaye namaḥ। oṃ sāṃ īśānāya namaḥ। brahmaṇe namaḥ। viṣṇave namaḥ। ityāvāhanādibhissaṃpūjya pañcamāvaraṇe oṃ sāṃ vajrāya namaḥ। oṃ sāṃ śaktaye namaḥ। dhvajāya namaḥ। gadāya namaḥ। triśūlāya namaḥ padmāya namaḥ oṃ sāṃ cakrāya namaḥ ityāvāhanādibhis sarvopacāraiḥ saṃpūjya dhūpadīpanaivedyādi japāntaṃ saṃpūjya - hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001489

Reuse

License

Cite as

Subrahmaṇyasthāpana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374074