[Devatādhyānāni]
Manuscript No.
T0708d
Title Alternate Script
[देवताध्यानानि]
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
61 - 78
Lines per Side
20
Folios in Bundle
78+5=83
Width
21 cm
Length
33 cm
Bundle No.
T0708
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0708a. This text deals with many dhyāna-s pertaining to different gods
Text Contents
1.Page 61.liṅgadhyānam.
2.Page 61.liṅgodbhavadhyānam.
3.Page 61.liṅgadhyānam (mukhaliṅgadhyānam).
4.Page 61.sadāśivadhyānam.
5.Page 62.mahāsadāśivadhyānam.
6.Page 62.umāmaheśvaradhyānam.
7.Page 62.sukhāsanadhyānam.
8.Page 62 - 63.umeśadhyānam.
9.Page 63.somāskandadhyānam.
10.Page 63.candraśekharadhyānam.
11.Page 63.vṛṣārūḍhadhyānam.
12.Page 63 - 64.vṛṣāgnidhyānam.
13.Page 64.bhujaṅgalalitanṛttadhyānam.
14.Page 64.bhujaṅgatrāsadhyānam.
15.Page 64.sandhyānṛttadhyānam.
16.Page 64 - 65.sadānṛttadhyānam.
17.Page 65.kālikātāṇḍavadhyānam.
18.Page 65.gaṅgādharadhyānam.
19.Page 65.gaṅgāvisarjanadhyānam.
20.Page 65 - 66.tripurāntakadhyānam.
21.Page 66.kalyāṇasundaradhyānam.
22.Page 66.ardhanārīśvaradhyānam.
23.Page 66.gajayuddhaśivadhyānam.
24.Page 66 - 67.jvarāpaghnadhyānam.
25.Page 67.śārdūlaharavigrahadhyānam.
26.Page 67.pāśupateśvaradhyānam.
27.Page 67 - 68.kaṅkāladhyānam.
28.Page 68.haryardhadevadhyānam.
29.Page 68.bhikṣāṭanadhyānam.
30.Page 68.skandadhyānam.
31.Page 68.devīdhyānam.
32.Page 68.caṇḍeśvaradhyānam.
33.Page 69.indradhyānam.
34.Page 69.agnidhyānam.
35.Page 69.yamadhyānam.
36.Page 69.nirṛtidhyānam.
37.Page 69.varuṇadhyānam.
38.Page 69.vāyudhyānam.
39.Page 69.kuberadhyānam.
40.Page 69.īśānadhyānam.
41.Page 69.brahmadhyānam.
42.Page 70.viṣṇudhyānam.
43.Page 70.vajradhyānam.
44.Page 70.śaktidhyānam.
45.Page 70.daṇḍadhyānam.
46.Page 70.khaḍgadhyānam.
47.Page 70.pāśadhyānam.
48.Page 70.dhvajadhyānam.
49.Page 70.gadhādhyānam.
50.Page 71.triśūladhyānam.
51.Page 71.padmadhyānam.
52.Page 71.cakradhyānam.
53.Page 71.simhaghnadevadhyānam.
54.Page 71.caṇḍeśānugrahadhyānam.
55.Page 72.dakṣiṇāmūrtidhyānam.
56.Page 72.yogadakṣiṇāmūrtidhyānam.
57.Page 72.vīṇādakṣiṇāmūrtidhyānam.
58.Page 72.kālāntakadhyānam.
59.Page 73.kāmāridhyānam.
60.Page 73.lakulīśadhyānam.
61.Page 73.bhairavadhyānam.
62.Page 73.āpaduddhāraṇadhyānam.
63.Page 74.vaṭukadhyānam.
64.Page 74.kṣetrapāladhyānam.
65.Page 74.vīrabhadradhyānam.
66.Page 74.aghorāstradhyānam.
67.Page 75.dakṣayajñaharadhyānam.
68.Page 75.kirātdhyānam.
69.Page 75.gurumūrtidhyānam.
70.Page 75.aśvārūḍhadhyānam.
71.Page 76.gajāntakadhyānam.
72.Page 76.jalandharavadhadhyānam.
73.Page 76.ekapādatrimūrtidhyānam.
74.Page 76.trimūrtitripādadhyānam.
75.Page 77.ekapādadhyānam.
76.Page 77.gaurīvarapradānadhyānam.
77.Page 77.cakradānasvarūpadhyānam.
78.Page 77.gaurīvilāsadhyānam.
79.Page 77 - 78.viṣāpaharaṇadhyānam.
80.Page 78.garuḍadāhakadhyānam.
See more
Manuscript Beginning
Page - 61, l - 1; liṅgadhyānaṃ nirākāraṃ jyotirmayamakalamatyantamamalaṃ mahādīrghaṃ sthūlaṃ niravayavam atyantarucira mahānādaṃ liṅgaṃ śamadhanamuni dhyeyam atulaṃ mano mārgāditaṃ hariharanutaṃ naumi hṛdaye॥ liṅgoktavaddhyānam ।
Manuscript Ending
Page - 78, l - 4; garuḍadāhakadhyānam - nāgaṃ śūlavarābhayañca dadhataṃ nāgopavītānvitaṃ tākṣarūḍha mukhāmarair munivarais siddhādribhis sevitam। hastāsya kaṭyakramadaṇḍajādhipa garuddāhi svaphālekṣaṇaṃ vāme śaktiyutaṃ sthirāsanagataṃ tākṣyāṅgadāhaṃ bhaje॥
Catalog Entry Status
Complete
Key
transcripts_001491
Reuse
License
Cite as
[Devatādhyānāni],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374076