Navakuṇḍahomavidhi
Manuscript No.
T0729a
Title Alternate Script
नवकुण्डहोमविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
1 - 9
Lines per Side
31
Folios in Bundle
31+3=34
Width
21 cm
Length
33 cm
Bundle No.
T0729
Other Texts in Bundle
Miscellaneous Notes
There are three pages in the beginning which record the contents of the text
Manuscript Beginning
Page - 1, l - 1; navakuṇḍavidhiḥ= navakuṇḍaślokam॥ pūrve vedāgrakuṇḍe sthita sahita pumān āhavahyākhyake ca। madhye godhūma dhānyai huta kṛta suśamit sarvakuṇḍa prayukte॥ kṣmā mūrtipe'sau bhavapatiḥ puruṣākhyamaṃtraṃ kramādevedasmin śivāstraṃ vidhiyutaguruṇā homayeddeśikena॥ agnau yonyākhya kuṇḍe subha sutanu ramā rūpa āsīnake ca। tasmin vṛddhāgniyuktaḥ tadanuvaṭa samit sarṣapaṃ cānyadhānyaiḥ। prajāvṛddhyartharūpe bhavati vidhiyuto vahnimūrtiścaugraḥ। mūrttīśo bhāvanīyya tadanu hṛdayajaṃ pratyaṃgirāstraṃ hunet॥
Manuscript Ending
Page - 9, l - 26; āḍhakaṃ saumyadeśe tu māṣaṃ vai īśakuṇḍake॥ vṛtte vaiṇavanīvāraṃ niṣpāvaṃ tu pradhānakaṃ। āhutiphalaṃ = pūrve tu sṛṣṭi bāhulyaṃ kanyā lābhaṃ tu pāvake॥ śatrukṣayakaraṃ yāmye nairṛtyāṃ roganāśanaṃ। paścime sasya vṛddhiḥ syāt aiśāne bhuktimuktidaṃ॥ indra īśānayormadhye sarvasiddhipradaṃ bhavet।
Catalog Entry Status
Complete
Key
transcripts_001520
Reuse
License
Cite as
Navakuṇḍahomavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374105