Navakuṇḍahomavidhi

Metadata

Bundle No.

T0729

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001520

License

Type

Manuscript

Manuscript No.

T0729a

Title Alternate Script

नवकुण्डहोमविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

1 - 9

Lines per Side

31

Folios in Bundle

31+3=34

Width

21 cm

Length

33 cm

Bundle No.

T0729

Miscellaneous Notes

There are three pages in the beginning which record the contents of the text

Manuscript Beginning

Page - 1, l - 1; navakuṇḍavidhiḥ= navakuṇḍaślokam॥ pūrve vedāgrakuṇḍe sthita sahita pumān āhavahyākhyake ca। madhye godhūma dhānyai huta kṛta suśamit sarvakuṇḍa prayukte॥ kṣmā mūrtipe'sau bhavapatiḥ puruṣākhyamaṃtraṃ kramādevedasmin śivāstraṃ vidhiyutaguruṇā homayeddeśikena॥ agnau yonyākhya kuṇḍe subha sutanu ramā rūpa āsīnake ca। tasmin vṛddhāgniyuktaḥ tadanuvaṭa samit sarṣapaṃ cānyadhānyaiḥ। prajāvṛddhyartharūpe bhavati vidhiyuto vahnimūrtiścaugraḥ। mūrttīśo bhāvanīyya tadanu hṛdayajaṃ pratyaṃgirāstraṃ hunet॥

Manuscript Ending

Page - 9, l - 26; āḍhakaṃ saumyadeśe tu māṣaṃ vai īśakuṇḍake॥ vṛtte vaiṇavanīvāraṃ niṣpāvaṃ tu pradhānakaṃ। āhutiphalaṃ = pūrve tu sṛṣṭi bāhulyaṃ kanyā lābhaṃ tu pāvake॥ śatrukṣayakaraṃ yāmye nairṛtyāṃ roganāśanaṃ। paścime sasya vṛddhiḥ syāt aiśāne bhuktimuktidaṃ॥ indra īśānayormadhye sarvasiddhipradaṃ bhavet।

Catalog Entry Status

Complete

Key

transcripts_001520

Reuse

License

Cite as

Navakuṇḍahomavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374105