[Triṣaṣṭiśivabhaktānāṃ Nāmāni Dhyānāni Ca]

Metadata

Bundle No.

T0729

Subject

Śaiva, Śaivasiddhānta, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001524

License

Type

Manuscript

Manuscript No.

T0729e

Title Alternate Script

[त्रिषष्टिशिवभक्तानां नामानि ध्यानानि च]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

14

Folio Range of Text

18 - 31

Lines per Side

32

Folios in Bundle

31+3=34

Width

21 cm

Length

33 cm

Bundle No.

T0729

Text Contents

1.Page 18 - 19.triṣaṣṭiśivabhaktānāṃ nāmāni.
2.Page 19.āryaśukradhyānam.
3.Page 19.nīlakaṇṭhadhyānam.
4.Page 19.sundaradhyānam.
5.Page 19 - 20.svabhāvardhyānam.
6.Page 20.ilayānkuṭimārardhyānam.
7.Page 20.satyārthanāyardhyānam.
8.Page 20.vīrotpāṭardhyānam.
9.Page 20.amaranītidhyānam.
10.Page 20.vīrabhaktardhyānam.
11.Page 20 - 21.enādināthardhyānam.
12.Page 21.netrārpaṇardhyānam.
13.Page 21.guggulukalānāthardhyānam.
14.Page 21.mānakañjanādhikardhyānam.
15.Page 21.śaṃkulādayardhyānam.
16.Page 21 - 22.gonāda(tha)dhyānam.
17.Page 22.muktināthardhyānam.
18.Page 22.skandanāthardhyānam.
19.Page 22.rudrapaśupatidhyānam.
20.Page 22.śivodgandhardhyānam.
21.Page 22.vicārabhaktadhyānam.
22.Page 23.caṇḍeśvarardhyānam.
23.Page 23.jambunāthadhyānam.
24.Page 23.kulapakṣardhyānam.
25.Page 23.mayilādvijakulaśūrardhyānam.
26.Page 23 - 24.śārkoripatakāmbardhyānam.
27.Page 24.tadbhūtidhyānam.
28.Page 24.nīlagrīvadhyānam.
29.Page 24.namanandardhyānam.
30.Page 24.savabhaktardhyānam.
31.Page 24.kārakkāl ammandhyānam.
32.Page 24 - 25.sambandhardhyānam.
33.Page 25.kalikāmardhyānam.
34.Page 25.mūladevardhyānam.
35.Page 25.daṇḍibhaktardhyānam.
36.Page 25.mūrgghardhyānam.
37.Page 25 - 26.somayājimārardhyānam.
38.Page 26.pālardhyānam.
39.Page 26.- - - nāyar.
40.Page 26.asatyadāsarhitākṣardhyānam.
41.Page 27.narasihmamunidhyānam.
42.Page 27.atibhaktardhyānam.
43.Page 27.kaliṅgavardhyānam.
44.Page 27.kavinītidhyānam.
45.Page 27.śaktināthardhyānam.
46.Page 27 - 28.kīrticolardhyānam.
47.Page 28.diyamārardhyānam.
48.Page 28.vāmināthardhyānam.
49.Page 28.nāsibhañjanāradhyānam.
50.Page 28.vādasihmardhyānam.
51.Page 28.- - - karṣadhyānam.
52.Page 29.ṛṇamitradhyānam.
53.Page 29.bhūyabhūtapraśāntadhyānam.
54.Page 29.māvaratrekagātrardhyānam.
55.Page 29.śikhivinyastacittardhyānam.
56.Page 29.kamalālayasambhūtardhyānam.
57.Page 30.karalatriyaśarīrasparśardhyānam.
58.Page 30.bhasmoddhūlitamunidhyānam.
59.Page 30.sundaramūrtidhyānam.
60.Page 30.bhūsurardhyānam.
61.Page 30.mahilākulanāyakidhyānam.
62.Page 30 - 31.snehanāyakardhyānam.
63.Page 31.tripurasaṃhāraślokaḥ.
See more

Manuscript Beginning

Page - 18, l - 1; hariḥ oṃ॥ prathamaṃ āryaśukraṃ ca। dvitīyaṃ nīlakaṇṭhakaṃ tṛtīyaṃ sundaraṃ caiva caturthaṃ ca svabhāvarī pañcamaṃ iLayāṃ caiva ṣaṣṭamaṃ satyārthanāyakaṃ॥ vīrotpāṭaṃ ca saptatve amanītaṃ ca aṣṭakaṃ navamaṃ vīrabhaktaṃ ca daśamaṃ enādināyakam॥

Manuscript Ending

Page - 31, l - 8; yāvatkālaṃ mahādevo liṃgamāśritya tiṣṭati। tāvatkālaṃ ca rakṣārthaṃ yūyaṃ tiṣṭati sarvadā। tripurasaṃhāraślokaṃ। vedānaśvayute mahīṃ rathayute sūtaṃ vidhī tanvate। meruṃ cāpayute hariṃ śarayutemaurvī mahīṃ kurvate। kendu śakrayute surān bhaṭayute tūṇīkṛtodanvate sānaṃdaṃ hasare purān dahayate sāṃbāya tubhyaṃ namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001524

Reuse

License

Cite as

[Triṣaṣṭiśivabhaktānāṃ Nāmāni Dhyānāni Ca], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374109