Pañcakuṇḍahomavidhi
Manuscript No.
T0729b
Title Alternate Script
पञ्चकुण्डहोमविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
9 - 17
Lines per Side
30
Folios in Bundle
31+3=34
Width
21 cm
Length
33 cm
Bundle No.
T0729
Other Texts in Bundle
Manuscript Beginning
Page - 9, l - 32; hariḥ om॥ pañcakuṇḍapakṣam। tatpuruṣaṃ - pūrve caturaśrakuṇḍe। nirīkṣaṇādi catuṣpādāntam aṣṭādaśa saṃskāraṃ kṛtvā svahṛdi mūrtiṃ vinyasya॥ oṃ hāṃ vāyumūrtaye namaḥ। oṃ hāṃ vāyumūrtyādhipataye īśvarāya namaḥ॥ iti vinyasya pradhānakuṇḍe agniṃ pañcadhā vibhajya - pūrvadigbhāge। oṃ heṃ tatpuruṣavaktrāya hṛdayāya namaḥ॥
Manuscript Ending
Page - 17, l - 1; candrākāśamadho sumodakamadhū sūghṛtenāhunet। kharjūraṃ pṛthukaṃ apūpatimiraṃ gaṃdhaṃ ghanāpūpakaṃ - nānākoṇa manoharaṃ śucighanaṃ kṣīraṃ tilaṃ khaṇḍajaṃ। hrīberaṃ himatoyakaṃ mṛgamadaṃ kastūri gorocanā jātī caṃdralavaṃga kuṃkumā - - - gaṃdhaṃ ca tāṃbūlakaṃ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001521
Reuse
License
Cite as
Pañcakuṇḍahomavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374106