Tāntrikakriyānuṣṭhānakrama
Manuscript No.
T0875a
Title Alternate Script
तान्त्रिकक्रियानुष्ठानक्रम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
541
Folio Range of Text
1 - 541
No. of Divisions in Text
10
Range of Divisions in Text
3 - 10
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
599
Width
21.5 cm
Length
34 cm
Bundle No.
T0875
Other Texts in Bundle
Miscellaneous Notes
The transcript is copied from a MS belonging to Akkiraman Bhattattiri. Out of 16 text-divisions only 10 have clear colophons. The last two text-divisions might not be of this text, because after 10th paṭala there is a passage written in malayalam language, ending with the verse - karacaraṇakṛtaṃ karma vākkāyajaṃ vā śravaṇanayanaṃ vā mānasaṃ me'parādham
vijitamavijitaṃ vā sarvametat kṣamasva śivaśivakaruṇābdhe śrīmahādeva śaṃbho
There is an unnumbered paper at the beginning which records the contents of the text
Text Contents
1.Page 1 - 8.aṅkurārpaṇavidhi.
2.Page 8 - 14.bimbaśuddhividhi.
3.Page 14 - 19.kautukabandhana - jalādhivāsanavidhi.
4.Page 19 - 37.prāsādaśuddhi.
5.Page 37 - 43.bimbaśuddhikalaśavidhi (tṛtīya).
6.Page 43 - 97.adhivāsanavidhi (caturtha).
7.Page 97 - 169.dhyānādhivāsanavidhi (mantravidhi) (pañcama).
8.Page 169 - 236.devāpratiṣṭhā - mahābalipratiṣṭhā and dhajapratiṣṭhā (ṣaṣṭha).
9.Page 236 - 285.pūjāvidhi (saptama).
10.Page 285 - 370.snapanavidhi (aṣṭama).
11.Page 370 - 444.mahotsavavidhi (navama).
12.Page 444 - 533.prāyaścittaprakaraṇa (daśama).
13.Page 535 - 539.viśeṣārcanaprayoga.
14.Page 540 - 541.mṛtaṅgapūjā.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ tāntrikakriyā॥ anuṣṭhānakramaḥ॥ hariḥ śrīgaṇapataye namaḥ avighnamastu dhyātvā gurupadāmbhojaṃ natvā ca parameśvaram śuklapāṣāṇavipreṇa likhyante tāntrikāḥ kriyāḥ॥ atha bījāṅkurārpaṇaṃ kuryāt॥ tadyathā dhyānādhivāsadivasāt prāk dvādaśe vā navame vā saptame vā pañcame vā divase rātrau śubhe muhūrte yāme atite sati guruḥ snātvā yakṣyamāṇān vastrapavitrāṇi gṛhītvā navavastradharaḥ ācamya udakaśuddhādikṛtvā prāsādasyottarabhāge paścimadvāri kṛte maṇḍape samyagācchādite adhivāsamaṇḍapasaṃskāraṃ vakṣyamāṇarītyā sūtramālādi vikiravikaraṇāntaṃ saṃskāraṃ kṛtvā aṃkurāropaṇaṃ kuryāt।
Manuscript Ending
Page - 541, l - 5; svastikasthamūrtau kṣīrānnaṃ nivedya dakṣiṇabhāgasthasvastikastha mūrtau gulānnaṃ vā nivedya, nivedyaṃ visṛjya prasannapūjāṃ kṛtvā brahmārpaṇaṃ ca kṛtvā avasānārghyaṃ datvā layāṅgaṃ ca kṛtvā pārśvadvayagatamūrtī jijñāsu hṛdayāmbhojabhāskarairmunibhiḥ purā upanetu mṛdaṅgavai vidhireṣa udāhṛtaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001751
Reuse
License
Cite as
Tāntrikakriyānuṣṭhānakrama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374336