Jīvāvāhanaprakāra
Manuscript No.
T0875g
Title Alternate Script
जीवावाहनप्रकार
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
587 - 594
Lines per Side
20
Folios in Bundle
599
Width
21.5 cm
Length
34 cm
Bundle No.
T0875
Other Texts in Bundle
Miscellaneous Notes
The transcript is copied from a MS belonging to Akkiraman Bhattattiri. This may be related to the jīvavāhanavidhi (0875b)
Manuscript Beginning
Page - 587, l - 5; jīvāvāhanaprakāro likhyate - guruḥ praṇavaprāṇāyāmaṃ kṛtvā plutapraṇavena mūlādhārāt dvādaśāntāvadhi tejorāśiṃ vibhāvya, śaṅkhaṃ astreṇa saṃkṣālya aṣṭagandhajalaiḥ saṃpūrya jalasya śoṣaṇāditrayaṃ kṛtvā
Manuscript Ending
Page - 594, l - 15; oṃ yaṃ namaḥ parāya puruṣātmane saṃkarṣaṇāya sparśatanmātrasvarūpāya apānātmane huṃ phaḍ namaḥ svāhā॥ oṃ ṣauṃ namaḥ parāya parameṣṭyātmane vāsudevāya śabdatanmātra svarūpāya prāṇātmane huṃ phaḍ svāhā॥ itu mahāpañcatattvam॥
Catalog Entry Status
Complete
Key
transcripts_001757
Reuse
License
Cite as
Jīvāvāhanaprakāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374342