Jīvāvāhanavidhi
Manuscript No.
T0875b
Title Alternate Script
जीवावाहनविधि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
28
Folio Range of Text
541 - 568
Lines per Side
20
Folios in Bundle
599
Width
21.5 cm
Length
34 cm
Bundle No.
T0875
Other Texts in Bundle
Miscellaneous Notes
The transcript is copied from a MS belonging to Akkiraman Bhattattiri. There is a note in the middle of the page 541 which reads; " +++ three folios contain some personal praśna of visakham thirunal at the end
Manuscript Beginning
Page - 541, l - 14; śrīḥ॥ hari śrīgaṇapataye namaḥ avighnamastu॥ kṛṣṇapāṣāṇa viprakṛtānuṣṭhāne vyaṣṭisamaṣṭyāvāhanayoḥ jīvāvāhanasya ca kriyā kluṛptirdṛṣṭā sā cātra likhyate॥ yathā vyaṣṭyāvāhane āvāhanamantreṇa āvāhya vyāpakamantreṇa vyāpya sakṛt lipinyāsaṃ kṛtvā mūlākṣarāṃ aṅganyāsaṃ nyasya ṛṣichandao devatā nyasya hṛdaye hṛdisthā devatā ityādi saṃjapya upahārān datvā saṃpūjya arghyaṃ datvā puṣpāñjaliṃ mānasapūjāṃ ca kuryāt।
Manuscript Ending
Page - 568, l - 8; prāsādaṃ pradakṣiṇīkṛtya pradhānadvāraṃ nītvā mūlenāntaṃ nītvā śayyāṃ pradakṣiṇīkṛtya pūrvoktanyāyena śayāyāṃ nyasya svasvamūlena saṃpūjya rakṣet, atra sarveṣu jīvāvāhana mantrādeva jīvodvāsanamantropi samānaṃ ityavagantavyam॥
Catalog Entry Status
Complete
Key
transcripts_001752
Reuse
License
Cite as
Jīvāvāhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374337