Jīvāvāhanavidhi

Metadata

Bundle No.

T0875

Subject

Śaiva, Tantra, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001752

License

Type

Manuscript

Manuscript No.

T0875b

Title Alternate Script

जीवावाहनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

28

Folio Range of Text

541 - 568

Lines per Side

20

Folios in Bundle

599

Width

21.5 cm

Length

34 cm

Bundle No.

T0875

Miscellaneous Notes

The transcript is copied from a MS belonging to Akkiraman Bhattattiri. There is a note in the middle of the page 541 which reads; " +++ three folios contain some personal praśna of visakham thirunal at the end

Manuscript Beginning

Page - 541, l - 14; śrīḥ॥ hari śrīgaṇapataye namaḥ avighnamastu॥ kṛṣṇapāṣāṇa viprakṛtānuṣṭhāne vyaṣṭisamaṣṭyāvāhanayoḥ jīvāvāhanasya ca kriyā kluṛptirdṛṣṭā sā cātra likhyate॥ yathā vyaṣṭyāvāhane āvāhanamantreṇa āvāhya vyāpakamantreṇa vyāpya sakṛt lipinyāsaṃ kṛtvā mūlākṣarāṃ aṅganyāsaṃ nyasya ṛṣichandao devatā nyasya hṛdaye hṛdisthā devatā ityādi saṃjapya upahārān datvā saṃpūjya arghyaṃ datvā puṣpāñjaliṃ mānasapūjāṃ ca kuryāt।

Manuscript Ending

Page - 568, l - 8; prāsādaṃ pradakṣiṇīkṛtya pradhānadvāraṃ nītvā mūlenāntaṃ nītvā śayyāṃ pradakṣiṇīkṛtya pūrvoktanyāyena śayāyāṃ nyasya svasvamūlena saṃpūjya rakṣet, atra sarveṣu jīvāvāhana mantrādeva jīvodvāsanamantropi samānaṃ ityavagantavyam॥

Catalog Entry Status

Complete

Key

transcripts_001752

Reuse

License

Cite as

Jīvāvāhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374337