Hanumatakavaca
Manuscript No.
T0947c
                                Title Alternate Script
हनुमतकवच
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
2
                                Folio Range of Text
20 - 21
                                Lines per Side
20
                                Folios in Bundle
45+1=46
                                Width
20.8 cm
                                Length
33.8 cm
                                Bundle No.
T0947
                                Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
                                Manuscript Beginning
Page - 20, l - 8; .......pātuṃ mastakaṃ vāyunandanaḥ॥ phālaṃ pātu mahāvīro bhrubormadhye nirantaraṃ netre chāyāpahari ca śrotre ca plavageśvaraḥ kapolau karṇamūlau tu pātu śrīrāmakiṃkaraḥ nāsāgramañjasūnuḥ pātu vaktraṃ hariśvaraḥ vācaṃ rudrapriyaḥ pātu jihvāṃ piṅgalalocanaḥ pātu dantān phalguneṣṭaḥ cibukaṃ daityapātitaḥ
                                Manuscript Ending
Page - 21, l - 13; sa pumān śriyamāpnoti saṅgrāme vijayībhavet buddhirbalaṃ yaśo dhairyaṃ nirbhayatvamarogatā ajāḍhyaṃ vākpaṭutvaṃ ca hanumatsmaraṇāt bhavet
                                Catalog Entry Status
Complete
                                Key
transcripts_001845
                                Reuse
License
Cite as
            Hanumatakavaca, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374430        
    
