Śivakavaca
Manuscript No.
T0947g
                                Title Alternate Script
शिवकवच
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
1
                                Folio Range of Text
43
                                Lines per Side
20
                                Folios in Bundle
45+1=46
                                Width
20.8 cm
                                Length
33.8 cm
                                Bundle No.
T0947
                                Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
                                Manuscript Beginning
Page - 43, l - 1; hariḥ śrīḥ namaskṛtvā mahādevaṃ viśvavyāpinamīśvaram śuddhe śivamayaṃ varmakṣo sarvāṃ sarvarakṣākaraṃ nṛṇām॥ śucau deśe samāsīnaḥ yathāvat kalpitāsamanaḥ jitendriyo jitaprāṇaścintayet śivamavyayamam॥ hṛtpiṇḍarikāntarasānnibhiṣṭaṃ
                                Manuscript Ending
Page - 43, l - 14; sarvatra māṃ rakṣatu viśvamūrtirjyotiyānandaghanaścidātmā aṇoraṇoyinuruśaktirekaḥ sa īśvaraḥ pātubhayādeśeṣāt yo bhūbhūnsvarūpeṇa vibharti viśvaṃ pāyāt sa bhūmau giriśoṣṭamūrti yoapāṃ svarūpeṇa karoti viśvaṃ sañjīvanaṃ so'vatu bhāñjalebhyo kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīla dṛkāśamṛtyovanu mā davārgāragne larapālididīptādati silācca taptāt
                                Catalog Entry Status
Complete
                                Key
transcripts_001849
                                Reuse
License
Cite as
            Śivakavaca, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374434        
    
