Gāyatrīkalpa
Manuscript No.
T0947d
                                Title Alternate Script
गायत्रीकल्प
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
[Incomplete]
                                Folios in Text
17
                                Folio Range of Text
22 - 38
                                Lines per Side
20
                                Folios in Bundle
45+1=46
                                Width
20.8 cm
                                Length
33.8 cm
                                Bundle No.
T0947
                                Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
                                Manuscript Beginning
Page - 22, l - 1; śrīḥ gāyatrīkalpam॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu। padmayonisamutpannaṃ aṣṭanetraṃ caturmukhaṃ praṇamya śirasā devaṃ nāradaḥ paripṛcchati॥ nāradaḥ - gāyatryāḥ kīdṛśo nyāsaḥ varṇaṃ rūpaṃ ca kīdṛśaṃ āya(rṣa) chando devatāśca āvāhanavisarjane॥
                                Manuscript Ending
Page - 38, l - 1; triṣṭup jagatyaśchandāṃsi saptānāṃ kramaśo dvija agnirvāyurathādityo bṛhaspatirvaruṇastathā indrotha viśvedevāśca saptānāṃ kramāt vyāhṛti devatāḥ॥ śvetaḥ śyāmaḥ piṅgalaśca nīlolohita eva ca kanakavarṇaḥ sarvavarṇaḥ kramāt varṇāni nārada ṣaḍja ṛṣabhagāndhāramadhyamaḥ pañcamastathā॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001846
                                Reuse
License
Cite as
            Gāyatrīkalpa, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374431        
    
