Navagrahapūjā

Metadata

Bundle No.

T1028

Subject

Navagraha, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002002

License

Type

Manuscript

Manuscript No.

T1028b

Title Alternate Script

नवग्रहपूजा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

26

Folio Range of Text

28 - 53

Lines per Side

24

Folios in Bundle

125

Width

21.5 cm

Length

34 cm

Bundle No.

T1028

Miscellaneous Notes

For general information about this transcript, see notes on T 1028a

Manuscript Beginning

Page - 28, l - 1; svasti śrīgurave namaḥ ॥grahapūjālikhyate॥ prathamamādhāraśaktyādipīṭhap- ūjāṃ kuryāt ॥ oṃ ādhāraśaktyai namaḥ ॥ mūlaprakṛtyai kūryāya ॥ anantāyā । brahmaṇe । vāstupuruṣāya । śvetacchatrāyā । suvarṇapīṭhāya । amṛtārṇavāya । ratnapīṭhāya । ratnamaṇṭapāya kalpavṛkṣāya ।

Manuscript Ending

Page - 53, l - 19; svarbhānur- malinastamomayatanuḥ siṃhasthitaḥ siṃhikāsūnurbhīmamukhaḥ palāśanaparaḥ carmāsibhāsvadbhujaḥ ॥ nīlastvagvasanānulepasurabhiḥ gomedabhūṣojjvalaḥ kauṇḍinyaprabhavaḥ karotu bhavatāṃ bhogī subhogodayam ॥11॥ [ketoḥ dhyānaṃ na dṛśyate । tadarthaṃ sthalaṃ [dṛśyate] tyaktam॥

Catalog Entry Status

Complete

Key

transcripts_002002

Reuse

License

Cite as

Navagrahapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374587