Ajapāgāyatryādi

Metadata

Bundle No.

T1028

Subject

Mantraśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002007

License

Type

Manuscript

Manuscript No.

T1028g

Title Alternate Script

अजपागायत्र्यादि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

26

Folio Range of Text

97 - 125

Lines per Side

24

Folios in Bundle

125

Width

21.5 cm

Length

34 cm

Bundle No.

T1028

Miscellaneous Notes

For general information about this transcript, see notes on T 1028a

Text Contents

1.Page 97 - 101.ajapāgāyatrī (haṃsagāyatrī).
2.Page 102 - 104.anantamātṛkānyāsavidhi.
3.Page 105 - 107.[daśavidhamātṛkānyāsa].
4.Page 108 - 110.[ambāṣṭottaranāmastotra].
5.Page 110 - 116.nityapūjāvidhi.
6.Page 110 - 118.[śārdūlavṛtta] - 17 verses in composed in sārdūlavikriḍita metre.
7.Page 118 - 124.sugrīvapraśna.
8.Page 125.[tālapatrikānukramaṇi].
See more

Manuscript Beginning

Page - 97, l - 15; asya śrīajapā nāma haṃsagāyatrīmantrasya haṃsaṛṣiḥ avyaktagāyatrīchandaḥ paramahaṃso devatā haṃ bījaṃ saḥ śakti ॥ sohaṃ kīlakam ॥ parameśvaraprītyarthe jape viniyogaḥ ॥

Manuscript Ending

Page - 124, l - 18; ahikāvyadvayo yatra gamane kāryanāśanam। śokaduḥkhabhayaṃ caiva kalahaṃ caiva dṛśyate ॥ 875 ॥ ahirmandagururyatra prathame dhanasaṃpada । .r̤thalābhaṃ śubhaṃ caiva rājyaṃ bhavati ni niścayam ॥ 884 ॥ ahirdvayabudho yatra gamane sukhameva ca । kalyāṇaṃ caiva māṅgalyaṃ sarvatra sukhasampadam ॥ 65 ॥ iti sugrīvapraśnaṃ samāptam ॥ gurave namaḥ । brahmaikaṃ bhagavānaikaṃ mārkaṇḍeyāstu mārgaṇā । devāḥ pañcaṛṣistriṃśadevīdvādaśakaṃ tathā ॥ rajavaiśyau punardve dve adhyāyāstu trayodaśa । adyārnapuṣaparayoḥ ॥ bhuvaneśvarīkalpaḥ । golakanyāsaḥ । ṣaḍaṅguṇinayantraḥ । dvādaśaguṇitayantra । punaścaraṇe । ghaṭārgalayantraḥ । praṇakalāyuktamātṛkānyāsaḥ । ragolakanyāsaḥ । triguṇitayantraḥ । annapūrṇāyantraḥ । ajapāgāyatrī । antarmātṛkānyāsaḥ । binduyutamātṛkānyāsa । [sugrīvapraśnaḥ]

Catalog Entry Status

Complete

Key

transcripts_002007

Reuse

License

Cite as

Ajapāgāyatryādi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374592