Subrahmaṇyapūjā
Manuscript No.
T1028c
Title Alternate Script
सुब्रह्मण्यपूजा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
54 - 71
Lines per Side
24
Folios in Bundle
125
Width
21.5 cm
Length
34 cm
Bundle No.
T1028
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1028a
Manuscript Beginning
Page - 54, l - 1; śrīḥ। svasti। subrahmaṇyapūjāṃ kariṣye॥ āsanaprāṇāyāmasaṅkalpaṃ kṛtvā ॥ pīṭhapūjānantaraṃ navaśaktiḥ ॥ oṃ vidyāyai namaḥ ॥ śaktyai । smṛtyai । medhāyai । vajrāyai । kāntyāyai । dyutyai na । dhṛtyai । vyāpinyai । oṃ namo bhagavatyai subrahmaṇyāya yogapadmapīṭhātmikāyai namaḥ ॥
Manuscript Ending
Page - 70, l - 19; prakāmyasiddhaye। abhijituvandhyāya। oṃ āṃ ākarṣaṇāya। oṃ uccāṭanāya। viddhvajāya। homāya। utpavanāya। maraṇādine। payoṣaṭkāya। vidhānasāmardhyāya। śivayogatine namaḥ॥ 1000॥ śrīsubrahmaṇyāya namaḥ। iti śrīsubrahmaṇyasahasranāmaṃ saṃpūrṇam। śubham astu । śrīgurubhyo namaḥ । śrīkṛṣṇāya namaḥ ॥ hemalambyabda āśvīje śuklapakṣe tathāṣṭamī । bhaumavāsaramadhyāhne caturviṃśadghaṭī tathā ॥ subrahmaṇyasahasraṃ tu aṣṭottaraśataṃ tathā likhitvā śaṅkareṇākhyaṃ saukhyema puravāsinā ॥ udakānalacoṭebhyo mūṣikebhyastathaiva ca ॥ śrameṇa likhitaṃ granthaṃ yatnena paripālyanām ॥3॥
Catalog Entry Status
Complete
Key
transcripts_002003
Reuse
License
Cite as
Subrahmaṇyapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374588