Subrahmaṇyapūjā

Metadata

Bundle No.

T1028

Subject

Subrahmaṇya, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002003

License

Type

Manuscript

Manuscript No.

T1028c

Title Alternate Script

सुब्रह्मण्यपूजा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

54 - 71

Lines per Side

24

Folios in Bundle

125

Width

21.5 cm

Length

34 cm

Bundle No.

T1028

Miscellaneous Notes

For general information about this transcript, see notes on T 1028a

Manuscript Beginning

Page - 54, l - 1; śrīḥ। svasti। subrahmaṇyapūjāṃ kariṣye॥ āsanaprāṇāyāmasaṅkalpaṃ kṛtvā ॥ pīṭhapūjānantaraṃ navaśaktiḥ ॥ oṃ vidyāyai namaḥ ॥ śaktyai । smṛtyai । medhāyai । vajrāyai । kāntyāyai । dyutyai na । dhṛtyai । vyāpinyai । oṃ namo bhagavatyai subrahmaṇyāya yogapadmapīṭhātmikāyai namaḥ ॥

Manuscript Ending

Page - 70, l - 19; prakāmyasiddhaye। abhijituvandhyāya। oṃ āṃ ākarṣaṇāya। oṃ uccāṭanāya। viddhvajāya। homāya। utpavanāya। maraṇādine। payoṣaṭkāya। vidhānasāmardhyāya। śivayogatine namaḥ॥ 1000॥ śrīsubrahmaṇyāya namaḥ। iti śrīsubrahmaṇyasahasranāmaṃ saṃpūrṇam। śubham astu । śrīgurubhyo namaḥ । śrīkṛṣṇāya namaḥ ॥ hemalambyabda āśvīje śuklapakṣe tathāṣṭamī । bhaumavāsaramadhyāhne caturviṃśadghaṭī tathā ॥ subrahmaṇyasahasraṃ tu aṣṭottaraśataṃ tathā likhitvā śaṅkareṇākhyaṃ saukhyema puravāsinā ॥ udakānalacoṭebhyo mūṣikebhyastathaiva ca ॥ śrameṇa likhitaṃ granthaṃ yatnena paripālyanām ॥3॥

Catalog Entry Status

Complete

Key

transcripts_002003

Reuse

License

Cite as

Subrahmaṇyapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374588