Rāmāyaṇa (Sundarakāṇḍa)

Manuscript No.

RE03094a

Title Alternate Script

रामायण (सुन्दरकाण्ड)

Uniform Title

Rāmāyaṇa

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

137

Folio Range of Text

1a - 137a

Lines per Side

11 - 14

Folios in Bundle

166

Width

4.8 cm

Length

17.8 cm

Bundle No.

RE03094

Previous Place

Periyasevalai (Tindivanam)

Miscellaneous Notes

This contains the sundarakāṇḍa in full

Manuscript Beginning

khyātaśrīrāmadūtaḥ pavanatanubhavaḥ pṃ(ṅ)galākṣaḥ śikhāvān sītāśokāpahartā daśamukhavijayī lakṣmaṇaprāṇadātā। ādāne bheṣajānāṃ lavaṇajalanidherlaṃ(ṅ)ghane vāyuvego vīra(ś)śrīmān hanumān mama varadayituṃ kāryasiddhiṃ vidadhyāt।

Manuscript Ending

jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathāpi pīḍitā॥ ityārṣe śrīmadrāmāyaṇe śrīvālmīkīye caturviṃśatisāhasrikāyāṃ saṃhitāyāṃ śrīmatsundarakāṇḍe aṣṭaṣaṣṭitamassargaḥ॥ śrutvā hanumato vākyaṃ yathāvadabhibhāṣitam। rāmaḥ prītisamāyukto vākyamuttaramabravīt॥ sundarakāṇḍe granthasaṃkhyā 3006। yadakṣarapadabhraṣṭa(ṃ)mātrāhīnantu yad bhavet। tatsarvaṃ kṣamyatāṃ deva rāmacandra namo'stu te। visargabindumātrāṇi padapādākṣarāṇi ca। nyūnāni cātiriktāni kṣamasva puruṣottama।

Catalog Entry Status

Complete

No. in Descriptive Catalog

143.1

Key

manuscripts_000008

Reuse

License

Cite as

Rāmāyaṇa (Sundarakāṇḍa), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/377157