Rāmāyaṇa (Sundarakāṇḍa)
Manuscript No.
RE03094a
Title Alternate Script
रामायण (सुन्दरकाण्ड)
Uniform Title
Rāmāyaṇa
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
137
Folio Range of Text
1a - 137a
Lines per Side
11 - 14
Folios in Bundle
166
Width
4.8 cm
Length
17.8 cm
Bundle No.
RE03094
Other Texts in Bundle
Previous Place
Periyasevalai (Tindivanam)
Miscellaneous Notes
This contains the sundarakāṇḍa in full
Manuscript Beginning
khyātaśrīrāmadūtaḥ pavanatanubhavaḥ pṃ(ṅ)galākṣaḥ śikhāvān sītāśokāpahartā daśamukhavijayī lakṣmaṇaprāṇadātā। ādāne bheṣajānāṃ lavaṇajalanidherlaṃ(ṅ)ghane vāyuvego vīra(ś)śrīmān hanumān mama varadayituṃ kāryasiddhiṃ vidadhyāt।
Manuscript Ending
jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathāpi pīḍitā॥ ityārṣe śrīmadrāmāyaṇe śrīvālmīkīye caturviṃśatisāhasrikāyāṃ saṃhitāyāṃ śrīmatsundarakāṇḍe aṣṭaṣaṣṭitamassargaḥ॥ śrutvā hanumato vākyaṃ yathāvadabhibhāṣitam। rāmaḥ prītisamāyukto vākyamuttaramabravīt॥ sundarakāṇḍe granthasaṃkhyā 3006। yadakṣarapadabhraṣṭa(ṃ)mātrāhīnantu yad bhavet। tatsarvaṃ kṣamyatāṃ deva rāmacandra namo'stu te। visargabindumātrāṇi padapādākṣarāṇi ca। nyūnāni cātiriktāni kṣamasva puruṣottama।
Catalog Entry Status
Complete
No. in Descriptive Catalog
143.1
Key
manuscripts_000008
Reuse
License
Cite as
Rāmāyaṇa (Sundarakāṇḍa),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/377157