Ajapāgāyatrī
Metadata
Bundle No.
RE10857
Type
Manuscrit
Subject
Mantraśāstra
Language
Sanskrit
Creator
kaaveeriyappappillai and Tiyaakaraaca
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001907

Manuscript No.
RE10857f
Title Alternate Script
अजपागायत्री
Subject Description
Language
Script
Scribe
Kāveeriyappappillai and Tiyākarāca
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
2
Folio Range of Text
122a - b
Folios in Bundle
262
Width
3 cm
Length
33.5 cm
Bundle No.
RE10857
Other Texts in Bundle
Previous Place
Vedaranyam
Miscellaneous Notes
The title of the work is mentioned as ajapānyāsa in the margin of fol. 144a. This mantra is haṃsasso'ham and so'haṃ haṃsaḥ and is called also as ajapāmantra. "haṃsa haṃsāya vidmahe paramahaṃsāya dhīmahi tan no haṃsaḥ pracodayāt" is haṃsagāyatrī
Manuscript Beginning
asya śrījapāgāyatrīmantrasya paramahaṃsa ṛṣ.iḥ। avyaktagāyatrīchandaḥ। śrīparamahaṃso devatā। haṃ bījam। saḥ śaktiḥ। so'hamiti kīlakam॥ śuklavarṇamudāttasvaram। asya sūryodayādaparasūryodayaparyantaṃ gaṇeśabrahmaviṣṇumaheśvarajīvaguruparamātmane aharniśaṃ niśśvāsocchvāsarūpeṇa ātmaśuddhyarthaṃ mama mokṣārtham ajapāgāyatrīmantrajapamahamadya kariṣye।
Manuscript Ending
ṣaṭsahasraṃ gadāpāṇeḥ ṣaṭsahasraṃ pinākinaḥ। ātmanastu sahasrantu sahasrantu gurostathā॥ paramātmā sahasrantu viniyogakramādiṣu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
175.6
Key
manuscripts_001907
Reuse
License
Cite as
Ajapāgāyatrī,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379056