Ajapāgāyatrī

Metadata

Bundle No.

RE10857

Type

Manuscrit

Subject

Mantraśāstra

Language

Sanskrit

Creator

kaaveeriyappappillai and Tiyaakaraaca

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001907

Manuscript No.

RE10857f

Title Alternate Script

अजपागायत्री

Subject Description

Language

Script

Scribe

Kāveeriyappappillai and Tiyākarāca

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

2

Folio Range of Text

122a - b

Folios in Bundle

262

Width

3 cm

Length

33.5 cm

Bundle No.

RE10857

Previous Place

Vedaranyam

Miscellaneous Notes

The title of the work is mentioned as ajapānyāsa in the margin of fol. 144a. This mantra is haṃsasso'ham and so'haṃ haṃsaḥ and is called also as ajapāmantra. "haṃsa haṃsāya vidmahe paramahaṃsāya dhīmahi tan no haṃsaḥ pracodayāt" is haṃsagāyatrī

Manuscript Beginning

asya śrījapāgāyatrīmantrasya paramahaṃsa ṛṣ.iḥ। avyaktagāyatrīchandaḥ। śrīparamahaṃso devatā। haṃ bījam। saḥ śaktiḥ। so'hamiti kīlakam॥ śuklavarṇamudāttasvaram। asya sūryodayādaparasūryodayaparyantaṃ gaṇeśabrahmaviṣṇumaheśvarajīvaguruparamātmane aharniśaṃ niśśvāsocchvāsarūpeṇa ātmaśuddhyarthaṃ mama mokṣārtham ajapāgāyatrīmantrajapamahamadya kariṣye।

Manuscript Ending

ṣaṭsahasraṃ gadāpāṇeḥ ṣaṭsahasraṃ pinākinaḥ। ātmanastu sahasrantu sahasrantu gurostathā॥ paramātmā sahasrantu viniyogakramādiṣu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

175.6

Key

manuscripts_001907

Reuse

License

Cite as

Ajapāgāyatrī, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379056