Agnimukha (Vedokta)
Metadata
Bundle No.
RE15533
Type
Manuscrit
Subject
Vaidika, Kriyā
Language
Sanskrit
Creator
parame"svaraguru
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003292

Manuscript No.
RE15533g
Title Alternate Script
अग्निमुख (वेदोक्त)
Language
Script
Scribe
Parameśvaraguru
Type
Manuscript
Material
Folios in Text
13
Folio Range of Text
101a - 112a
Lines per Side
4 - 8
Folios in Bundle
333
Width
3 cm
Length
28.3 cm
Bundle No.
RE15533
Other Texts in Bundle
Miscellaneous Notes
This text contains the treatment of agnimukha (agnikārya) according to the vedic rules, that is, kalpasūtra-s
Manuscript Beginning
pūrṇāndadyāt। tadythā-navakuṇḍapakṣe-pradhānakuṇḍe tattadīśvaryāṃśān tattaddikkuṇḍeṣu nikṣipet। guruḥ pradhānakuṇḍe śivaṃ pūjayet। mūrtipāstu svasvakuṇḍeṣvindrāgniyamasthā udaṅmukhāḥ śeṣāḥ prāṅmukhā upaviśya nirīkṣanādi catuṣpathāntaṃ kṛtvā kuṇḍamadhye śivāsanāya namaḥ ityāsanandattvā॥
Manuscript Ending
mūlaliṅge viśeṣeṇa śāntihomasamanvitaṃ śāntikumbhāmbhasā prokṣyārcayet। pañca(j)arasthitaṃ nirdiṣṭadivasātpūrve sāyaṃ homāvasānake। mūlaliṅgāntikaṃ gatvā śodhayet deśikottamaḥ। parameśvaraguroḥ svahastalikhitam। śubhamastu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
285.7
Key
manuscripts_003292
Reuse
License
Cite as
Agnimukha (Vedokta),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380441