Agnimukha (Vedokta)

Metadata

Bundle No.

RE15533

Type

Manuscrit

Subject

Vaidika, Kriyā

Language

Sanskrit

Creator

parame"svaraguru

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003292

Manuscript No.

RE15533g

Title Alternate Script

अग्निमुख (वेदोक्त)

Subject Description

Language

Script

Scribe

Parameśvaraguru

Type

Manuscript

Material

Folios in Text

13

Folio Range of Text

101a - 112a

Lines per Side

4 - 8

Folios in Bundle

333

Width

3 cm

Length

28.3 cm

Bundle No.

RE15533

Miscellaneous Notes

This text contains the treatment of agnimukha (agnikārya) according to the vedic rules, that is, kalpasūtra-s

Manuscript Beginning

pūrṇāndadyāt। tadythā-navakuṇḍapakṣe-pradhānakuṇḍe tattadīśvaryāṃśān tattaddikkuṇḍeṣu nikṣipet। guruḥ pradhānakuṇḍe śivaṃ pūjayet। mūrtipāstu svasvakuṇḍeṣvindrāgniyamasthā udaṅmukhāḥ śeṣāḥ prāṅmukhā upaviśya nirīkṣanādi catuṣpathāntaṃ kṛtvā kuṇḍamadhye śivāsanāya namaḥ ityāsanandattvā॥

Manuscript Ending

mūlaliṅge viśeṣeṇa śāntihomasamanvitaṃ śāntikumbhāmbhasā prokṣyārcayet। pañca(j)arasthitaṃ nirdiṣṭadivasātpūrve sāyaṃ homāvasānake। mūlaliṅgāntikaṃ gatvā śodhayet deśikottamaḥ। parameśvaraguroḥ svahastalikhitam। śubhamastu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

285.7

Key

manuscripts_003292

Reuse

License

Cite as

Agnimukha (Vedokta), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380441