Aṅkurārpaṇavidhi
Metadata
Bundle No.
RE15533
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Aṅkurārpaṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003304

Manuscript No.
RE15533r
Title Alternate Script
अङ्कुरार्पणविधि
Subject Description
Language
Script
Type
Manuscript
Material
Folios in Text
4
Folio Range of Text
177b - 180a
Lines per Side
4 - 8
Folios in Bundle
333
Width
3 cm
Length
28.3 cm
Bundle No.
RE15533
Other Texts in Bundle
Manuscript Beginning
athāṅkurārpaṇavidhiḥ। pratiṣṭhādikamuddiśya yatra divase adhivāsanakarma kriyate taddinamekaṃ vihāya pūrve navasapta pañcatryekatamāhesadyo vā śuddhabhūtale prāsādāgre dakṣiṇe uttare vāyudeśe aiśānyāṃ vā uktadeśe pañcapañcasūtreṇa ṣoḍaśadhā vivikte madhyakoṣṭhe catuṣṭaye dhānyapuñjairalaṃkṛte kumbhavardhinyau niveśya॥
Manuscript Ending
aṅkurāṇi avakrāṇi śubhrāṇi dīrgharūpāṇī snigdhā(ni)śobhanāni vakradhūmravarṇa apūrṇā kuśyāma (?) sasūtrakubjatiryaggatamūṣikabhakṣaṇādi cet aśubha (ṃ) matvā taddoṣaśamanārthaṃ śāntiṃ kuryāt। astramantreṇaśatasaṃkhyayā juhuyāt। itthamaṅkuravidhi (s) samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
285.18
Key
manuscripts_003304
Reuse
License
Cite as
Aṅkurārpaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380453