Samprokṣaṇavidhi
Metadata
Bundle No.
RE15533
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Samprokṣaṇa
Language
Sanskrit
Creator
svetaara.nyam appaaswaami
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003307

Manuscript No.
RE15533u
Title Alternate Script
सम्प्रोक्षणविधि
Subject Description
Language
Script
Scribe
Śvetāraṇyam Appāswāmi
Type
Manuscript
Material
Folios in Text
5
Folio Range of Text
186b - 190b
Lines per Side
4 - 8
Folios in Bundle
333
Width
3 cm
Length
28.3 cm
Bundle No.
RE15533
Other Texts in Bundle
Miscellaneous Notes
This text deals with the procedure for doing samprokṣaṇa. Viśeṣasamprokṣaṇa is the title given in the margin of fol. 209b. This agrees with T.308 pp. 42-45
Manuscript Beginning
atha samprokṣaṇavidhiṃ vyākhyāsyāmaḥ। tatra prāsādasya śalākra rūtṭa। pañjaranāsikāyāṃ vā caturmūrtiṃ vā aṣṭamūrtiṃvā sthupinā sandhānakṛtyaṃ vā pīṭhabandhasthalakarmasasandhānakṛtyaṃ vā sahasrasaṃvatsarādiśatasaṃvṛtyaṃ vā pīṭhabandhasthalakarmasasandhānakṛtyaṃ vā sahasrasa.vatsarādiśatasaṃvatsaramāsāntaṃ yānakāle patitāyāṃ vā bhūṣaṇādi āyudhānāṃ vā pādapānistha (lā) vāṅgal-ihīna (ṃ)
Manuscript Ending
prāyaścittāmaghoreṇa aṣṭottaraśatāhuti hutvā pūrṇāhutisahitaṃ juhuyāt। agniṃ visṛjya maṇḍapavisarjanaṃ yathāśakti japaṃ niveśya pradakṣiṇanamaskārādīni nivedayet। iti samprokṣaṇapaṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
285.22
Key
manuscripts_003307
Reuse
License
Cite as
Samprokṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380456