Samprokṣaṇavidhi

Metadata

Bundle No.

RE15533

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Samprokṣaṇa

Language

Sanskrit

Creator

svetaara.nyam appaaswaami

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003307

Manuscript No.

RE15533u

Title Alternate Script

सम्प्रोक्षणविधि

Language

Script

Scribe

Śvetāraṇyam Appāswāmi

Type

Manuscript

Material

Folios in Text

5

Folio Range of Text

186b - 190b

Lines per Side

4 - 8

Folios in Bundle

333

Width

3 cm

Length

28.3 cm

Bundle No.

RE15533

Miscellaneous Notes

This text deals with the procedure for doing samprokṣaṇa. Viśeṣasamprokṣaṇa is the title given in the margin of fol. 209b. This agrees with T.308 pp. 42-45

Manuscript Beginning

atha samprokṣaṇavidhiṃ vyākhyāsyāmaḥ। tatra prāsādasya śalākra rūtṭa। pañjaranāsikāyāṃ vā caturmūrtiṃ vā aṣṭamūrtiṃvā sthupinā sandhānakṛtyaṃ vā pīṭhabandhasthalakarmasasandhānakṛtyaṃ vā sahasrasaṃvatsarādiśatasaṃvṛtyaṃ vā pīṭhabandhasthalakarmasasandhānakṛtyaṃ vā sahasrasa.vatsarādiśatasaṃvatsaramāsāntaṃ yānakāle patitāyāṃ vā bhūṣaṇādi āyudhānāṃ vā pādapānistha (lā) vāṅgal-ihīna (ṃ)

Manuscript Ending

prāyaścittāmaghoreṇa aṣṭottaraśatāhuti hutvā pūrṇāhutisahitaṃ juhuyāt। agniṃ visṛjya maṇḍapavisarjanaṃ yathāśakti japaṃ niveśya pradakṣiṇanamaskārādīni nivedayet। iti samprokṣaṇapaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

285.22

Key

manuscripts_003307

Reuse

License

Cite as

Samprokṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380456