Vāstupūjāvidhi
Metadata
Bundle No.
RE15546
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Vāstu
Language
Sanskrit
Creator
kumaarade"sika
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003457

Manuscript No.
RE15546f
Title Alternate Script
वास्तुपूजाविधि
Subject Description
Language
Script
Scribe
Kumāradeśika
Type
Manuscript
Material
Condition
Damaged
Folios in Text
22
Folio Range of Text
40a - 61b
Lines per Side
8 - 9
Folios in Bundle
264
Width
3 cm
Length
20.5 cm
Bundle No.
RE15546
Other Texts in Bundle
Previous Place
Peruncheri, Thanjavur District
Miscellaneous Notes
Similar to Catṇo. 76.7. This text deals with vāstupūjā, homa etc. Though the colophon states that it forms part of the kāraṇāgama, it is only a manual prepared on the basis of the kāraṇāgama
Manuscript Beginning
athavāstupūjāvidhirucyate : vāstvārambhe prathameṣṭikāyāṃ garbhanyāse bālālaye sakalasthāpane śivaliṅgapratiṣṭhāyāṃ nṛttamaṇḍapaprākāragopurasabhādisthāpanavidhau mahotsavādyutsavārambhe saṃprokṣaṇaprāyaścittamahāsnapanādbhutaśāntiyajñnadīkṣau bhūsuramahīpālagrāmārambhādisamastamaṅgalavidhau vāstupūjā kartavyā ॥
Manuscript Ending
vāstukumbhasthajalena śuddheraddheti mantreṇa saṃprokṣya śuddhiṃ vidhāya ulkān tadbāhye visṛjya vidhinā snānaṃ kṛtvā hotāraṃ guruñca saṃpūjayet। evaṃ yaḥ kurute martyassa puṇyāṃ gatimāpnuyāt। iti kāraṇe vāstupūjāvidhiḥ samāptaḥ ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
296.6
Key
manuscripts_003457
Reuse
License
Cite as
Vāstupūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380606