Agnikārya
Metadata
Bundle No.
RE15546
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Agnikārya
Language
Sanskrit
Creator
kumaarade"sika
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003463

Manuscript No.
RE15546l
Title Alternate Script
अग्निकार्य
Subject Description
Language
Script
Scribe
Kumāradeśika
Type
Manuscript
Material
Condition
Damaged
Folios in Text
17
Folio Range of Text
97a - 113b
Lines per Side
8 - 9
Folios in Bundle
264
Width
3 cm
Length
20.5 cm
Bundle No.
RE15546
Other Texts in Bundle
Previous Place
Peruncheri, Thanjavur District
Miscellaneous Notes
Similar to Cat. no.118.9. The colophon says as :agnimukhaṃ samāptam"
Manuscript Beginning
abhīpsitārthasiddhyarthaṃ pūjito yas surair api। sarvavighnac chide tasmai śrīgaṇādhipataye namaḥ। saptajihvānvitaṃ raktaṃ pañcāsyaṃ prajvalacchikham। vāgīśīgarbha saṃbhūtaṃ 'sivāgniṃ śivadaṃ bhaje। tatrasthañ ca sadeśānamāśrayānuguṇa dyutim। sarvābhīṣṭapradaṃ vande havirādāna tatparam। śivājñāṃ prāpyārghyahasto gururyāgopakaraṇasusaṃbhārān divyadṛṣṭyāvalokayan ।
Manuscript Ending
anyakuṇḍeṣu kuṇḍasaṃskāram eva kartavyam। pātrasaṃskārañ ca na kartavyam। paridhiviṣṭarān vidhāya homañ ca baliñ ca kuryāt। iti vināyakabhaṭṭaviracitam agnimukhaṃ samāptam। śubhamastu। peru~ceri kumārade'sikaṉ puttakam ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
296.12
Key
manuscripts_003463
Reuse
License
Cite as
Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380612