Agnikārya

Metadata

Bundle No.

RE15546

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Agnikārya

Language

Sanskrit

Creator

kumaarade"sika

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003463

Manuscript No.

RE15546l

Title Alternate Script

अग्निकार्य

Author of Text

Vināyakabhaṭṭa

Author of Text Alternate Script

विनायकभट्ट

Subject Description

Language

Script

Scribe

Kumāradeśika

Type

Manuscript

Material

Condition

Damaged

Folios in Text

17

Folio Range of Text

97a - 113b

Lines per Side

8 - 9

Folios in Bundle

264

Width

3 cm

Length

20.5 cm

Bundle No.

RE15546

Previous Place

Peruncheri, Thanjavur District

Miscellaneous Notes

Similar to Cat. no.118.9. The colophon says as :agnimukhaṃ samāptam"

Manuscript Beginning

abhīpsitārthasiddhyarthaṃ pūjito yas surair api। sarvavighnac chide tasmai śrīgaṇādhipataye namaḥ। saptajihvānvitaṃ raktaṃ pañcāsyaṃ prajvalacchikham। vāgīśīgarbha saṃbhūtaṃ 'sivāgniṃ śivadaṃ bhaje। tatrasthañ ca sadeśānamāśrayānuguṇa dyutim। sarvābhīṣṭapradaṃ vande havirādāna tatparam। śivājñāṃ prāpyārghyahasto gururyāgopakaraṇasusaṃbhārān divyadṛṣṭyāvalokayan ।

Manuscript Ending

anyakuṇḍeṣu kuṇḍasaṃskāram eva kartavyam। pātrasaṃskārañ ca na kartavyam। paridhiviṣṭarān vidhāya homañ ca baliñ ca kuryāt। iti vināyakabhaṭṭaviracitam agnimukhaṃ samāptam। śubhamastu। peru~ceri kumārade'sikaṉ puttakam ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

296.12

Key

manuscripts_003463

Reuse

License

Cite as

Agnikārya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380612