Sahasraghaṭābhiṣekavidhi

Metadata

Bundle No.

RE19002

Type

Manuscrit

Subject

Vaidika

Language

Sanskrit

Creator

vaasudevasuri

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003910

Manuscript No.

RE19002a

Title Alternate Script

सहस्रघटाभिषेकविधि

Subject Description

Language

Script

Scribe

Vāsudevasuri

Date of Manuscript

April 1934

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

1 - 4

Lines per Side

20

Folios in Bundle

37

Width

17 cm

Length

20 cm

Bundle No.

RE19002

Miscellaneous Notes

This sahasraghaṭābhiṣeka is being practiced till now to get the rain

Manuscript Beginning

Fol - 1, l - 1; sahasraghaṭābhiṣekam। pārvatyuvāca--- bhagavān śrotumicchāmi vistareṇa tvayānagha। sahasrakumbhābhiṣekavidhiṃ vidhi vidambara॥ yamudviśvaiva tatkāryaṃ yasmin kāle viśeṣataḥ। vidhānaṃ kīdṛśaṃ tatra kṛte kiṃ phalamāpnuyāt। adhikārī tu ko vā syāt brūhi sarvamaśeṣataḥ। śrībhagavānuvāca---

Manuscript Ending

Fol - 4, l - 9; ādhayonyādhayaścaiva notpadyante mamājñayā। sarvadā brāhmaṇaiḥ kāryaṃ jetarairagajetvidam॥ iti śrīsahasraghaṭābhiṣekavidhi samāptā॥ tridhā vibhāga ekaikaṃ karaṇīyaḥ। namaste rudretyārabhya sabhāpatibhyaśca nama ityantaṃ prathamobhāgaḥ। namo aśvebhyo ityārabhya ācāryātha ca ityantato dvitīyobhāgaḥ। namaḥ prataraṇāya ca ityārabhya ye etāvantaśceti ṛcāsahitastṛtīyobhāgaḥ। namo rudrebhyo ye pṛthivyāmiti yajustrayairvānuṣagairhemaḥ। samāpto'yaṃ vidhiḥ। śrīmukhasamvatsara phālguna śuddha pañcami alukūru gollāsinnna śītāramaśāstri tanujena vāśudeva sūrinā likhitā sahasraghaṭabhiṣekavidhissamāptamayam॥

Catalog Entry Status

Complete

Key

manuscripts_003910

Reuse

License

Cite as

Sahasraghaṭābhiṣekavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381059