Sahasraghaṭābhiṣekavidhi
Metadata
Bundle No.
RE19002
Type
Manuscrit
Subject
Vaidika
Language
Sanskrit
Creator
vaasudevasuri
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003910

Manuscript No.
RE19002a
Title Alternate Script
सहस्रघटाभिषेकविधि
Subject Description
Language
Script
Scribe
Vāsudevasuri
Date of Manuscript
April 1934
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
1 - 4
Lines per Side
20
Folios in Bundle
37
Width
17 cm
Length
20 cm
Bundle No.
RE19002
Other Texts in Bundle
Miscellaneous Notes
This sahasraghaṭābhiṣeka is being practiced till now to get the rain
Manuscript Beginning
Fol - 1, l - 1; sahasraghaṭābhiṣekam। pārvatyuvāca--- bhagavān śrotumicchāmi vistareṇa tvayānagha। sahasrakumbhābhiṣekavidhiṃ vidhi vidambara॥ yamudviśvaiva tatkāryaṃ yasmin kāle viśeṣataḥ। vidhānaṃ kīdṛśaṃ tatra kṛte kiṃ phalamāpnuyāt। adhikārī tu ko vā syāt brūhi sarvamaśeṣataḥ। śrībhagavānuvāca---
Manuscript Ending
Fol - 4, l - 9; ādhayonyādhayaścaiva notpadyante mamājñayā। sarvadā brāhmaṇaiḥ kāryaṃ jetarairagajetvidam॥ iti śrīsahasraghaṭābhiṣekavidhi samāptā॥ tridhā vibhāga ekaikaṃ karaṇīyaḥ। namaste rudretyārabhya sabhāpatibhyaśca nama ityantaṃ prathamobhāgaḥ। namo aśvebhyo ityārabhya ācāryātha ca ityantato dvitīyobhāgaḥ। namaḥ prataraṇāya ca ityārabhya ye etāvantaśceti ṛcāsahitastṛtīyobhāgaḥ। namo rudrebhyo ye pṛthivyāmiti yajustrayairvānuṣagairhemaḥ। samāpto'yaṃ vidhiḥ। śrīmukhasamvatsara phālguna śuddha pañcami alukūru gollāsinnna śītāramaśāstri tanujena vāśudeva sūrinā likhitā sahasraghaṭabhiṣekavidhissamāptamayam॥
Catalog Entry Status
Complete
Key
manuscripts_003910
Reuse
License
Cite as
Sahasraghaṭābhiṣekavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381059