Ṛṣyaśṛṅgamāhātmya (Skāndapurāṇa)
Metadata
Bundle No.
RE19002
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003912

Manuscript No.
RE19002c
Title Alternate Script
ऋष्यशृङ्गमाहात्म्य (स्कान्दपुराण)
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
32 - 37
Lines per Side
20
Folios in Bundle
37
Width
17 cm
Length
20 cm
Bundle No.
RE19002
Other Texts in Bundle
Miscellaneous Notes
This text contains ṛṣyaśṛṅgamulamantra and parjanyajapavidhi. This japa is connected sith sahsraghaṭabhiṣeka
Manuscript Beginning
Fol - 32, l - 1l śrīṛṣyaśṛṅgamūlamantrajapaḥ। evaṃ tithau asmin rāṣṭre asmin deśe asmin grāme anāvṛṣṭidoṣa parihārārthaṃ sadyassuvṛṣṭyā vāpīkūpataṭākādi paripūrṇatāsidhyarthaṃ ṛṣyaśṛṅgamūlamantrajapaṃ kariṣye। asya śrīṛṣyaśṛṅgamūlamantra mahāmantrasya brahmāṛṣiḥ। anusṭup chandaḥ। vibhāṇḍakasuto devatā। oṃ bījam। aiṃ śaktiḥ। vaṃ kīlakam। śīghramevavṛṣṭyāgamasiddhyarthaṃ jape viniyogaḥ॥
Manuscript Ending
Fol - 32, l - 1; candraprabhaṃ paṅkajasanniviṣṭaṃ pāśāṅkuśābhīti varaṃ dadhānam। kukto phalopāṅkitasarvagātraṃ dhyāyenmanuṃ taṃ varuṇaṃ suvṛṣṭyai lamityādi pañcapūjā। manuḥ unnabhaya prthivīṃ cindīdaṃ divyaṃ nabhaḥ। udbho divyastha nodhehe śāno visṛjādṛtiṃ paśavovā yata yadā ditya eṣa rudro yadagniroṣadhīḥ prāsyāgnāvadityaṃ juhoti। rudrādeva paśūnantardadātvadho auṣadhi … paśūn aṣṭottaraśatajapamācaret। śūktapārāyaṇaṃ kṛtvā lamityādi pañcapūjā uattarasthānaṃ kuryāt। bhūrbhuvasvaromiti dikhimokaḥ?। śoṃ tatsat parjanyārpaṇamastu॥
Catalog Entry Status
Complete
Key
manuscripts_003912
Reuse
License
Cite as
Ṛṣyaśṛṅgamāhātmya (Skāndapurāṇa),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381061