Ṛṣyaśṛṅgamāhātmya (Skāndapurāṇa)

Metadata

Bundle No.

RE19002

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003912

Manuscript No.

RE19002c

Title Alternate Script

ऋष्यशृङ्गमाहात्म्य (स्कान्दपुराण)

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

32 - 37

Lines per Side

20

Folios in Bundle

37

Width

17 cm

Length

20 cm

Bundle No.

RE19002

Miscellaneous Notes

This text contains ṛṣyaśṛṅgamulamantra and parjanyajapavidhi. This japa is connected sith sahsraghaṭabhiṣeka

Manuscript Beginning

Fol - 32, l - 1l śrīṛṣyaśṛṅgamūlamantrajapaḥ। evaṃ tithau asmin rāṣṭre asmin deśe asmin grāme anāvṛṣṭidoṣa parihārārthaṃ sadyassuvṛṣṭyā vāpīkūpataṭākādi paripūrṇatāsidhyarthaṃ ṛṣyaśṛṅgamūlamantrajapaṃ kariṣye। asya śrīṛṣyaśṛṅgamūlamantra mahāmantrasya brahmāṛṣiḥ। anusṭup chandaḥ। vibhāṇḍakasuto devatā। oṃ bījam। aiṃ śaktiḥ। vaṃ kīlakam। śīghramevavṛṣṭyāgamasiddhyarthaṃ jape viniyogaḥ॥

Manuscript Ending

Fol - 32, l - 1; candraprabhaṃ paṅkajasanniviṣṭaṃ pāśāṅkuśābhīti varaṃ dadhānam। kukto phalopāṅkitasarvagātraṃ dhyāyenmanuṃ taṃ varuṇaṃ suvṛṣṭyai lamityādi pañcapūjā। manuḥ unnabhaya prthivīṃ cindīdaṃ divyaṃ nabhaḥ। udbho divyastha nodhehe śāno visṛjādṛtiṃ paśavovā yata yadā ditya eṣa rudro yadagniroṣadhīḥ prāsyāgnāvadityaṃ juhoti। rudrādeva paśūnantardadātvadho auṣadhi … paśūn aṣṭottaraśatajapamācaret। śūktapārāyaṇaṃ kṛtvā lamityādi pañcapūjā uattarasthānaṃ kuryāt। bhūrbhuvasvaromiti dikhimokaḥ?। śoṃ tatsat parjanyārpaṇamastu॥

Catalog Entry Status

Complete

Key

manuscripts_003912

Reuse

License

Cite as

Ṛṣyaśṛṅgamāhātmya (Skāndapurāṇa), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381061