Nāgapratiṣṭhāvidhi

Metadata

Bundle No.

RE19002

Type

Manuscrit

Language

Sanskrit

Creator

vaasudevasuri

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003911

Manuscript No.

RE19002b

Title Alternate Script

नागप्रतिष्ठाविधि

Language

Script

Scribe

Vāsudevasuri

Date of Manuscript

14/02/1934

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

27

Folio Range of Text

5 - 31

Lines per Side

20

Folios in Bundle

37

Width

17 cm

Length

20 cm

Bundle No.

RE19002

Miscellaneous Notes

This text starts with nāgapratiṣṭhā then sarpaśānti, sarpaśāntihoma, aṣṭabrahmaṇabhojana śrāddham and sarpaśāntividhi are given

Manuscript Beginning

Fol - 6, l - 1; śrīgurubhyo namaḥ। asmadgurucaraṇāravindābhyāṃ namaḥ। śrīmadgaṇapataye namaḥ। śrīmadgaṇapataye namaḥ। nāgapratiṣṭhāvidhirlikhyate। śrāvaṇe kārtike dvandve māghaphālgunake tathā। vaiśākha dvitīye caiva pratiṣṭhāśubhadā mathā॥ nakṣatrāṇi ārdadi vari .. kaṃ kṣetraṃ rohiṇī dvitīyaṃ tathā॥ uttarātritayaṃ caiva vaiṣṇavī tritayaṃ tathā॥ pratiṣṭhā sarvadevānāṃ viśuddhā manunoditā॥

Manuscript Ending

Fol - 31, l - 1; imaṃ hemamayaṃ nagaṃ sakalaśaṃ sa vastraṃ sadakṣiṇāṃ tubhyamahaṃ tubhyamahaṃ sapradate। anena svarṇanāgadānena anatādayo nāgadevatāḥ prīyantām। tatastasmai savya .. ṣāṇajñāṃ tanniṣkrayaṃ vādadyāt। tato dampatī vastrālakārādibhiryathā vibhavamanyānbrāhmaṇāṃ śca sampūjya। yasya smṛtyā ca nāmoktyeti। mayā yatkṛtaṃ sarpasaskārāvyaṃ karmatadbhavatāṃ brāhmaṇānāṃ vacanāt śrīparameśvaraprasādāt sarvaṃ paripūrṇamastu। tathāstviti brūyuḥ। iti sarpasaṃskāravidhiḥ। śrīmukhaphālguṇa śuddha pratipatsaumyavāsara apaguru sītārāmaśāstriputreṇa vāsudevena likhitā nāgabalividhissamāptā॥

Catalog Entry Status

Complete

Key

manuscripts_003911

Reuse

License

Cite as

Nāgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381060