Nāgapratiṣṭhāvidhi
Metadata
Bundle No.
RE19002
Type
Manuscrit
Language
Sanskrit
Creator
vaasudevasuri
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003911

Manuscript No.
RE19002b
Title Alternate Script
नागप्रतिष्ठाविधि
Language
Script
Scribe
Vāsudevasuri
Date of Manuscript
14/02/1934
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
27
Folio Range of Text
5 - 31
Lines per Side
20
Folios in Bundle
37
Width
17 cm
Length
20 cm
Bundle No.
RE19002
Other Texts in Bundle
Miscellaneous Notes
This text starts with nāgapratiṣṭhā then sarpaśānti, sarpaśāntihoma, aṣṭabrahmaṇabhojana śrāddham and sarpaśāntividhi are given
Manuscript Beginning
Fol - 6, l - 1; śrīgurubhyo namaḥ। asmadgurucaraṇāravindābhyāṃ namaḥ। śrīmadgaṇapataye namaḥ। śrīmadgaṇapataye namaḥ। nāgapratiṣṭhāvidhirlikhyate। śrāvaṇe kārtike dvandve māghaphālgunake tathā। vaiśākha dvitīye caiva pratiṣṭhāśubhadā mathā॥ nakṣatrāṇi ārdadi vari .. kaṃ kṣetraṃ rohiṇī dvitīyaṃ tathā॥ uttarātritayaṃ caiva vaiṣṇavī tritayaṃ tathā॥ pratiṣṭhā sarvadevānāṃ viśuddhā manunoditā॥
Manuscript Ending
Fol - 31, l - 1; imaṃ hemamayaṃ nagaṃ sakalaśaṃ sa vastraṃ sadakṣiṇāṃ tubhyamahaṃ tubhyamahaṃ sapradate। anena svarṇanāgadānena anatādayo nāgadevatāḥ prīyantām। tatastasmai savya .. ṣāṇajñāṃ tanniṣkrayaṃ vādadyāt। tato dampatī vastrālakārādibhiryathā vibhavamanyānbrāhmaṇāṃ śca sampūjya। yasya smṛtyā ca nāmoktyeti। mayā yatkṛtaṃ sarpasaskārāvyaṃ karmatadbhavatāṃ brāhmaṇānāṃ vacanāt śrīparameśvaraprasādāt sarvaṃ paripūrṇamastu। tathāstviti brūyuḥ। iti sarpasaṃskāravidhiḥ। śrīmukhaphālguṇa śuddha pratipatsaumyavāsara apaguru sītārāmaśāstriputreṇa vāsudevena likhitā nāgabalividhissamāptā॥
Catalog Entry Status
Complete
Key
manuscripts_003911
Reuse
License
Cite as
Nāgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381060