Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā
Metadata
Bundle No.
RE19995
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004244

Manuscript No.
RE19995c
Title Alternate Script
कामिकागम (उत्तर) - बाणलिङ्गप्रतिष्ठा
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
7
Folio Range of Text
47a - 53b
Lines per Side
5 - 6
Folios in Bundle
83
Width
3 cm
Length
40 cm
Bundle No.
RE19995
Other Texts in Bundle
Miscellaneous Notes
Same as Cat. no. 178.4. The colophon mentions this chapter as 114th. It is 111th according to the printed edition (SIAA). This numbering is in continuation of the number of chapters in the pūrva kāmika
Manuscript Beginning
bāṇaliṅgapratiṣṭhān tu vakṣye saṃkṣepataḥ kramāt। bāṇo nāmāsuraḥ proktaḥ sa ca addhyartham ādarāt॥ prārthayāmāsa pūjārthaṃ liṅgāni vividhāni ca। dattavān liṅgakoṭīnāṃ caturdaśamaheśvaraḥ॥ tāni saṃpūjya kālānte sthāneṣveteṣu nikṣipet। liṅgādrau kāLikāgarte śrīnāge kanyakāśrame॥
Manuscript Ending
pūjitantvaṅgam ityuktam anyat prādhānikaṃ matam। aṅginañ ca yathā pūjā yatkāle śāstracoditaḥ॥ nityotsavādisaṃyuktaṃ(ā) atha tasya kriyā bhavet। anyatra śuddhan ṛttañ ca tadvan nityotsvādiṣu। tyaktvā prāgvaduddiṣṭam ātmārthe tadviśisyate। iti kāmikākhye mahātantre bāṇaliṅgapratiṣṭhāpaṭalaḥ caturdaśādhikaśatatamaḥ। śrī sahāyadāmnīsahāyam। hariḥ oṃ॥
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
340.3
Key
manuscripts_004244
Reuse
License
Cite as
Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381393