Suprabhedāgama - Vimānasthāpana

Metadata

Bundle No.

RE19995

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004245

Manuscript No.

RE19995d

Title Alternate Script

सुप्रभेदागम - विमानस्थापन

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

58 - 63b

Lines per Side

5 - 6

Folios in Bundle

83

Width

3.5 cm

Length

40 cm

Bundle No.

RE19995

Miscellaneous Notes

This text forms part of ch.32 of the kriyāpāda of the suprabhedāgama. The printed edition of this ch. 32 (CP) calls this as mūrdheṣṭakāvidhi. śloka 62 of the chapter states that it is vimānasthāpanopeta - mūrdheṣṭakāvidhi. This text begins with the 'sloka corresponding to 19a, omitting the words madhyame nava which begins this 'sloka and goes up to the end of this chapter

Manuscript Beginning

navaratnāni vinyastvā pūrvoktenaiva mārgataḥ। īśānena tu mantreṇa sthūpiṃ tatraiva vinyaset॥ sthapatiśśeṣakarmāṇi kārayet tu yathā dṛḍham। sthāpako mantrayogyastu sthapatimantra yogyakaḥ। śikharordhve tu saṃsthāpya pañcabhāgatribhāgakam। ardhabhā(ga)ntu cā dṛ'syaṃ sthūpyā(ś)śeṣantu bandhayet॥ vimānāṅgāni sarvāṇi kuryācchāstroktam ārgataḥ। śailena nirmite dhāmni varṇite vāpyavarṇite॥

Manuscript Ending

mantrabhedo bhavet tatra kriyāpa(bhe)da(o) na vidyate। prāsādāgrīvamadhyasthadevānāṃ svasvamantrakaiḥ। kuryāt sarvaṃ yathoddiṣṭaṃ vidhinā deśikottamā(a)ḥ। vimānasthāpanopetaṃ mūrdheṣṭakāvidhiṃ tataḥ। ata ūrdhvaṃ pravakṣyāmi śṛṇu liṅgasya lakṣaṇam॥ iti suprabhede pratiṣṭhātantre kriyāpāde mūrdhneṣṭikāvidhipaṭalaḥ ekatriṃśat। śrī sahāyadāmne namaḥ। hariḥ oṃ। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

340.4

Key

manuscripts_004245

Reuse

License

Cite as

Suprabhedāgama - Vimānasthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381394