Suprabhedāgama - Vimānasthāpana
Metadata
Bundle No.
RE19995
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004245

Manuscript No.
RE19995d
Title Alternate Script
सुप्रभेदागम - विमानस्थापन
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
58 - 63b
Lines per Side
5 - 6
Folios in Bundle
83
Width
3.5 cm
Length
40 cm
Bundle No.
RE19995
Other Texts in Bundle
Miscellaneous Notes
This text forms part of ch.32 of the kriyāpāda of the suprabhedāgama. The printed edition of this ch. 32 (CP) calls this as mūrdheṣṭakāvidhi. śloka 62 of the chapter states that it is vimānasthāpanopeta - mūrdheṣṭakāvidhi. This text begins with the 'sloka corresponding to 19a, omitting the words madhyame nava which begins this 'sloka and goes up to the end of this chapter
Manuscript Beginning
navaratnāni vinyastvā pūrvoktenaiva mārgataḥ। īśānena tu mantreṇa sthūpiṃ tatraiva vinyaset॥ sthapatiśśeṣakarmāṇi kārayet tu yathā dṛḍham। sthāpako mantrayogyastu sthapatimantra yogyakaḥ। śikharordhve tu saṃsthāpya pañcabhāgatribhāgakam। ardhabhā(ga)ntu cā dṛ'syaṃ sthūpyā(ś)śeṣantu bandhayet॥ vimānāṅgāni sarvāṇi kuryācchāstroktam ārgataḥ। śailena nirmite dhāmni varṇite vāpyavarṇite॥
Manuscript Ending
mantrabhedo bhavet tatra kriyāpa(bhe)da(o) na vidyate। prāsādāgrīvamadhyasthadevānāṃ svasvamantrakaiḥ। kuryāt sarvaṃ yathoddiṣṭaṃ vidhinā deśikottamā(a)ḥ। vimānasthāpanopetaṃ mūrdheṣṭakāvidhiṃ tataḥ। ata ūrdhvaṃ pravakṣyāmi śṛṇu liṅgasya lakṣaṇam॥ iti suprabhede pratiṣṭhātantre kriyāpāde mūrdhneṣṭikāvidhipaṭalaḥ ekatriṃśat। śrī sahāyadāmne namaḥ। hariḥ oṃ। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
340.4
Key
manuscripts_004245
Reuse
License
Cite as
Suprabhedāgama - Vimānasthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381394