Gaṇeśapratiṣṭhāvidhi
Metadata
Bundle No.
RE19995
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Gāṇapatya, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004249

Manuscript No.
RE19995h
Title Alternate Script
गणेशप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
13
Folio Range of Text
71a - 83
Lines per Side
5 - 6
Folios in Bundle
83
Width
3.5 cm
Length
40 cm
Bundle No.
RE19995
Other Texts in Bundle
Miscellaneous Notes
This text contains the method of installing gaṇeśa. However the text begins with the reference to samprokṣaṇavidhi. Akhilāṇḍapaṇḍita is the author also of the gauryādipratiṣṭhāvidhi. Vide : Ncc.I.p.18. This is a rare text. Fol. 82a contains astrological matter, fol.82b contains prayer to śiva; fol.83a contains śivadvija
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi samprokṣaṇavidhikramam। sarvapāpaharaṃ puṇyaṃ sarvakarmārthasādhanam। āyurārogyavijayam aiśvaryābhivivardhanam। bhogamaokṣapradañ caiva pañcakṛtyaprasād(dh)akam॥ rājarāṣṭraṃ vivardhante sarvaprāṇisukhāvaham। atalādi(?) kramaṇaśāntyarthaṃ sarvakarma samārabhet॥
Manuscript Ending
nāLikerakadalīphalāpūpamodakāni ca mahāhavir nivedya tāmbūlādikaṃ dattvā nīrājanarājopacārāṇi samparpya vedādi vijñāpya gaṇeśaṃ namaskṛtya tan mantraṃ tad ardhaṃ śataṃ vā tat purato japaṃ vidhāya devāya samarpya gṛhaṃ praviśya brāhmaṇān dīkṣitān thāśa ca (anyāṃś ca) santoṣayet। iti akhilāṇḍapaṇḍita viracita gaṇeśaprathitā (pratiṣṭhā) vidhis samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
340.8
Key
manuscripts_004249
Reuse
License
Cite as
Gaṇeśapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381398